zil gyis gnon pa'i skye mched

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zil gyis gnon pa'i skye mched
pā. abhibhvāyatanam — rnam par thar pa dang zil gyis gnon pa'i skye mched dang zad par gyi skye mched rnam par dbye ba'i tshigs su bcad pa vimokṣābhibhvāyatanakṛtsnāyatanavibhāge ślokaḥ sū.vyā.256kha/176; zil gyis gnon pa'i skye mched rnams ni rnam par thar pa 'jug pa las byung ba can yin la vimokṣaprāveśikānyabhibhvāyatanāni abhi.bhā.80kha/1183; zil gyis gnon pa'i skye mched brgyad aṣṭāvabhibhvāyatanāni abhi.sa.bhā.92kha/125; dra.zil gyis gnon pa'i skye mched brgyad aṣṭāvabhibhvāyatanāni —
  1. nang gzugs su 'du shes pas phyi rol gyi gzugs chung ngu kha dog mdzes pa dang kha dog mi sdug pa dang ngan pa dang bzang po rnams la lta zhing gzugs de dag zil gyis mnan nas shes zil gyis mnan nas mthong ste/ de lta bur 'du shes par 'gyur ba 'di ni zil gyis gnon pa'i skye mched dang po'o// adhyātmaṃ rūpasaṃjñī bahirdhā rūpāṇi paśyati parīttāni suvarṇadurvarṇāni hīnapraṇītāni, tāni khalu rūpāṇyabhibhūya jānātyabhibhūya paśyati tathā ca saṃjñī bhavati idaṃ prathamamabhibhvāyatanam,
  2. nang gzugs su 'du shes pas phyi rol gyi gzugs chen po kha dog mdzes pa dang kha dog mi sdug pa dang ngan pa dang bzang po rnams la lta zhing gzugs de dag zil gyis mnan nas shes zin gyis mnan nas mthong ste/ de lta bur 'du shes par 'gyur pa 'di ni zil gyis gnon pa'i skye mched gnyis pa'o// adhyātmaṃ rūpasaṃjñī bahirdhā rūpāṇi paśyatyadhimātrāṇi suvarṇadurvarṇāni hīnapraṇītāni, tāni khalu rūpāṇyabhibhūya jānātyabhibhūya paśyati tathā ca saṃjñī bhavati idaṃ dvitīyamabhibhvāyatanam,
  3. nang gzugs med par 'du shes pas phyi rol gyi gzugs chung ngu kha dog mdzes pa dang kha dog mi sdug pa dang ngan pa dang bzang po rnams la lta zhing gzugs de dag zil gyis mnan nas shes zil gyis mnan nas mthong ste/ de lta bur 'du shes par 'gyur ba 'di ni zil gyis gnon pa'i skye mched gsum pa'o// adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyati parīttāni suvarṇadurvarṇāni hīnapraṇītāni, tāni khalu rūpāṇyabhibhūya jānātyabhibhūya paśyati tathāsaṃjñī ca bhavati idaṃ tṛtīyamabhibhvāyatanam,
  4. nang gzugs med par 'du shes pas phyi rol gyi gzugs chen po kha dog mdzes pa dang kha dog mi sdug pa dang ngan pa dang bzang po rnams la lta zhing gzugs de dag zil gyis mnan nas shes zil gyis mnan nas mthong ste/ de lta bur 'du shes par gyur pa 'di ni zil gyis gnon pa'i skye mched bzhi pa'o// adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyatyadhimātrāṇi suvarṇadurvarṇāni hīnapraṇītāni, tāni khalu rūpāṇyabhibhūya jānātyabhibhūya paśyati tathā ca saṃjñī bhavati idaṃ caturthamabhibhvāyatanam,
  5. nang gzugs med par 'du shes pas phyi rol gyi gzugs sngon po kha dog sngon po sngon po lta bur ston pa 'od sngon po 'byung ba rnams la lta ste/ [[dper na zar ma'i me tog gam yul wA rA Na sIr byas pa'i ras phun sum tshogs pa sngon po kha dog sngon po sngon po lta bur ston pa 'od sngon po 'byung ba de bzhin du nang gzugs med par 'du shes pas phyi rol gyi gzugs sngon po kha dog sngon po sngon po lta bur ston pa 'od sngon po 'byung ba rnams la lta zhing gzugs de dag zil gyis mnan nas shes zil gyis mnan nas mthong ste]]/ de lta bur 'du shes par gyur pa 'di ni zil gyis gnon pa'i skye mched lnga pa'o// adhyātma(ma)rūpasaṃjñī bahirdhā rūpāṇi paśyati nīlāni nīlavarṇāni nīlanidarśanāni nīlanirbhāsāni tadyathā umakāpuṣpaṃ sampannaṃ vā vārāṇasīyakaṃ vastraṃ nīlaṃ nīlavarṇaṃ nīlanidarśanaṃ nīlanirbhāsam, evamevādhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyati nīlāni nīlavarṇāni nīlanidarśanāni nīlanirbhāsāni tāni khalu rūpāṇyabhibhūya jānātyābhibhūya paśyati tathāsaṃjñī ca bhavati idaṃ pañcamamabhibhvāyatanam,
  6. nang gzugs med par 'du shes pas phyi rol gyi gzugs ser po kha dog ser po ser po lta bur ston pa 'od ser po 'byung ba rnams la lta ste/ [[dper na dong ka'i me tog gam yul wA rA Na sI'i ras phun sum tshogs pa ser po kha dog ser po ser po lta bur ston pa 'od ser po 'byung ba de bzhin du nang gi gzugs med par 'du shes pas phyi rol gyi gzugs ser po kha dog ser po ser po lta bur ston pa 'od ser po 'byung ba rnams la lta zhing]]/ gzugs de dag zil gyis mnan nas shes zil gyis mnan nas mthong ste/ de lta bur 'du shes par 'gyur ba 'di ni zil gyis gnon pa'i skye mched drug pa'o// adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyati pītāni pītavarṇāni pītanidarśanāni pītanirbhāsāni tadyathā karṇikārapuṣpaṃ sampannaṃ vā vārāṇasīyakaṃ vastraṃ pītaṃ pītavarṇaṃ pītanidarśanaṃ pītanirbhāsam, evamevādhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyati pītāni pītavarṇāni pītanidarśanāni pītanirbhāsāni tāni khalu rūpāṇyabhibhūya jānātyābhibhūya paśyati tathāsaṃjñī ca bhavati idaṃ ṣaṣṭhamabhibhvāyatanam,
  7. nang gzugs med par 'du shes pas phyi rol gyi gzugs dmar po kha dog dmar po dmar po lta bur ston pa 'od dmar po 'byung ba rnams la lta ste/ dper na ban du dzi ba ka'i me tog gam yul wA rA Na sI'i ras phun sum tshogs pa dmar po kha dog dmar po dmar po lta bur ston pa 'od dmar po 'byung ba de bzhin du/ nang gzugs med par 'du shes pas phyi rol gyi gzugs dmar po kha dog dmar po dmar po lta byur ston pa 'od dmar po 'byung ba rnams la lta zhing gzugs de dag zil gyis mnan nas shes zil gyis mnan nas mthong ste/ de lta bur 'du shes par 'gyur ba 'di ni zil gyis gnon pa'i skye mched bdun pa'o// adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyati lohitāni lohitavarṇāni lohitanidarśanāni lohitanirbhāsāni tadyathā bandhujīvakapuṣpaṃ sampannaṃ vā vārāṇasīyaṃ vastraṃ lohitaṃ lohitavarṇaṃ lohitanidarśanaṃ lohitanirbhāsam, evamevādhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyati lohitāni lohitavarṇāni lohitanidarśanāni lohitanirbhāsāni tāni khalu rūpāṇyabhibhūya jānātyābhibhūya paśyati tathāsaṃjñī ca bhavati idaṃ saptamamabhibhvāyatanam,
  8. nang gzugs med par 'du shes pas phyi rol gyi gzugs dkar po kha dog dkar po dkar po lta bur ston pa 'od dkar po 'byung ba rnams la lta ste/ dper na skar ma pa wa sangs kyi mdog gam yul wA rA Na sI'i ras phun sum tshogs pa dkar po kha dog dkar po dkar po lta bur ston pa 'od dkar po 'byung ba de bzhin du/ nang gzugs med par 'du shes pas phyi rol gyi gzugs dkar po kha dog dkar po dkar po lta bur ston pa 'od dkar po 'byung ba rnams la lta zhing gzugs de dag zil gyis mnan nas shes zil gyi mnan nas mthong ste/ de lta bur 'du shes par gyur pa 'di ni zil gyis gnon pa'i skye mched brgyad pa'o// adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyatyavadātānyavadātavarṇānyavadātanidarśanānyavadātanirbhāsāni tadyathā uṣasi (?uśanas)tārakāyā varṇaṃ sampannaṃ vā vārāṇasīyakaṃ vastramavadātamavadātavarṇamavadātanidarśanamavadātanirbhāsam, evamevādhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyatyavadātānyavadātavarṇānyavadātanidarśanānyavadātanirbhāsāni, tāni khalu rūpāṇyabhibhūya jānātyabhibhūya paśyati tathāsaṃjñī ca bhavati idamaṣṭamamabhibhvāyatanam abhi.sa.bhā.92kha/125.

{{#arraymap:zil gyis gnon pa'i skye mched

|; |@@@ | | }}