zil pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zil pa
avaśyāyaḥ — 'dod pa 'di dag ni mi rtag pazil pa'i thigs pa ltar ring du mi gnas pa anityāḥ khalvete kāmāḥ…avaśyāyabinduvadacirasthāyinaḥ la.vi.106ka/153; n+ya go d+ha 'di sor lnga pa/ … /zil thigs kyis brlan bdag gis myang// avaśyāyalavārdro'yaṃ līḍhaḥ pañcāṅgulo vaṭaḥ a.ka.208kha/86.10; avaśyāyabinduḥ ma.vyu.2827 (51kha); bindulekhā— bdag cag thams cad rtswa rtse'i zil ba 'dra ba ste/ /sems kyi dbang du 'gro bar ma gyur bag yod mdzod// sarve vayaṃ tṛṇagatā iva bindulekhā, mā tāta cittavaśagā bhavatāṃ pramattāḥ rā.pa.248ka/148; osaḥ — 'di dag thams cadzil ba'i thigs pa 'dra zhing gsob gsog snying po med la bdag yod ma yin stong par gyur pa ste osabindūpamā riktatucchā asārā anātmā ca śūnyasvabhāvā ime sarvaśaḥ la.vi.106kha/154.

{{#arraymap:zil pa

|; |@@@ | | }}