zil pa'i thigs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zil pa'i thigs pa
avaśyāyabinduḥ — 'dod pa 'di dag ni mi rtag pazil pa'i thigs pa ltar ring du mi gnas pa/ lag pa bcangs pa stongs pas byis pa brid pa ltar snying po med pa anityāḥ khalvete kāmāḥ…avaśyāyabinduvadacirasthāyina ullāpanā riktamuṣṭivadasārāḥ la.vi.106ka/153; avaśyāyalavaḥ — n+ya go d+ha 'di sor lnga pa/ /'dab ma gnyis kyis mtshan pa la/ /zil thigs kyis brlan bdag gis myang// mayā patradvayāṅkitaḥ avaśyāyalavārdro'yaṃ līḍhaḥ pañcāṅgulo vaṭaḥ a.ka.208kha/86.11; osabinduḥ — 'di dag thams cadzil ba'i thigs pa 'dra zhing gsob gsog snying po med la bdag yod ma yin stong par gyur pa ste osabindūpamā riktatucchā asārā anātmā ca śūnyasvabhāvā ime sarvaśaḥ la.vi.106kha/154.

{{#arraymap:zil pa'i thigs pa

|; |@@@ | | }}