zla ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zla ba
* nā.
  1. candraḥ i. grahaḥ/devaputraḥ — zla ba rgyu skar gyi tshogs kyis bskor ba lta bu candra iva nakṣatragaṇaparivṛtaḥ a.śa.57kha/49; zla ba bde 'byung gtsug gis 'dzin// candraḥ śambhuśirodhṛtaḥ kā.ā.323ka/2.31; zla ba pad ma dag gi ni/ /mdzes pa las 'das khyod kyi gdong// candrāravindayoḥ kāntimatikramya mukhaṃ tava kā.ā.323ka/2.37; 'on te lha'i bu zla ba'am/ 'on te 'od zer stong dang ldan pa'i nyi ma'am uta candro devaputraḥ uta sūryaḥ sahasraraśmiḥ la.vi.69ka/91; lha rnams kyi dbang po brgya byin dang 'khor lha'i bu nyi khri 'di lta ste/ lha'i bu zla ba dang lha'i bu nyi ma dangthabs cig śakreṇa ca devānāmindreṇa sārdhaṃ viṃśatidevaputrasahasraparivāreṇa tadyathā — candreṇa ca devaputreṇa, sūryeṇa ca devaputreṇa sa. pu.3ka/2; candramāḥ — rgyal po mdzes pas zla ba dang/ /gzi byin gyis ni nyi ma dang/ /brtan pas rgya mtsho'i rjes su byed// kāntyā candramasaṃ dhāmnā sūryaṃ dhairyeṇa cārṇavam rājannanukaroṣi kā.ā.323kha/2.50; śaśī — khyod gdong ri dwags mig gis mtshan/ /zla ba ri dwags nyid kyis mtshan// mṛgekṣaṇāṅkaṃ te vaktraṃ mṛgeṇaivāṅkitaḥ śaśī kā.ā.323ka/2.35; zla ba skar ma'i tshogs nang 'dug 'dra zhing// śaśīva nakṣatragaṇānucīrṇaḥ la.vi.69kha/92; niśākaraḥ — zla ba sgra gcan gyis zin tshe/ … /grags 'dzin ma la sras mdzes btsas// sutam kāntaṃ yaśodharā'sūta rāhugraste niśākare a.ka.231ka/25.72; somaḥ — 'di lta ste/nyi ma dang zla ba danggzugs ngan te/ gza' chen po de dag tadyathā—āditya soma… virūpaśceti ityete mahāgrahāḥ ma.mū.104kha/13; zla ba nyi ma rlung sa mkha'/ /sbyin sreg byed dang me dang chu/ /zhes pa'i gzugs rnams rab 'das nas/ /lha khyod lta bar nged kyis ci// somaḥ sūryo marudbhūmirvyoma hotā'nalo jalam iti rūpāṇyatikramya tvāṃ draṣṭuṃ deva ke vayam kā.ā.331ka/2.275; induḥ — nyi ma nub gyur zla ba mdzes/ /'dab chags rnams ni gnas su song// gato'stamarko bhātīnduryānti vāsāya pakṣiṇaḥ kā.ā.330ka/2.241; uḍupaḥ — ji ltar sngon po blo bdag nyid/ /ji ltar zla ba gnyis pa yang/ /sngon po'i rnam pa shes pa 'di/ /sngon po'i blos kyang rig pa yin// yathā nīladhiyaḥ svātmā dvitīyo vā yathoḍupaḥ nīladhīvedanaṃ cedaṃ nīlākārasya vedanam ta.sa.74ka/691; śaśāṅkaḥ — zhes gsan tshul khrims gter gyis bka' stsal te/ /zla ba'i cha bzhin rol pa'i 'dzum dag gis// śrutveti taṃ śīlanidhirbabhāṣe śaśāṅkalekhālalitasmitena a.ka.195kha/22.33; śaśabhṛt — gal te klu yi bu mo yin na'ang 'di'i gdong yod tshe sa 'og zla bas stong ma yin// nāgī cenna rasātalaṃ śaśabhṛtā śūnyaṃ mukhe'syāḥ sati nā.nā.228ka/29; śaśadharaḥ — de'i phyir shes rab phang bar thabs ni gtso bo ma yin pa ste/ pad+ma dang zla ba la zur gyi char phyogs bral rnams su'o// ataḥ prajñotsaṅge hyupāyo'nunāyakaḥ śaśadharakamale koṇabhāge vidikṣu vi.pra.39ka/4.21; sudhāṃśuḥ — grub rigs rgya mtsho'i zla ba'i ri mo bzhin/ /mdzes pa'i rang bzhin bu mo bdag gis mthong// dṛṣṭā mayā kāntimayīva kanyā siddhānvayāmbhodhisudhāṃśulekhā a.ka.298kha/108.67; śītāṃśuḥ — zla ba btang te zla 'od rnams/ /gzhan du 'gro ba'i mi rigs kyi// vyatītya na hi śītāṃśuṃ candrikā sthātumarhati jā.mā.59kha/69; vidhuḥ — gdung ba 'phrog byed zla ba dang ni mi bzad mun pa nyams byed nyi ma dang// santāpaṃ harato vidhoḥ kṣapayatastīvraṃ tamo bhāsvataḥ a.ka.55ka/59.49; uḍurāṭ — nam mkha' dwangs pa'i nang na rnam mdzes pa/ /lha min rgyal pos zla ba btang ba bzhin// virocamānaṃ nabhasi prasanne daityendranirmuktamivoḍurājam jā.mā.123ka/142; niśīthinīnāthaḥ — zla gnyis rnam can mig sogs shes/ /dmigs pa med kyang skye bar mthong// vinā'pi vālambanena cakṣurādivedane niśīthinīnāthadvayākāramupajāyamānamīkṣyate pra.a.163ka/177 ii. buddhaḥ — dge slong dag sngon byung ba 'das pa'i dus na/ de bzhin gshegs pazla ba zhes bya ba 'jig rten du byung ngo// bhūtapūrvaṃ bhikṣavo'tīte'dhvani candro nāma…loka udapādi tathāgataḥ a.śa.42kha/37 iii. rājakumāraḥ — lus 'phags kyi ni mi thi lar/ /sa bdag me tog lha la ni/ /nyi ma zla ba zhes pa yi/ /bsod nams ngang tshul bu gnyis byung// mithilāyāṃ videheṣu puṣpadevasya bhūpateḥ sūryacandrābhidhau putrau puṇyaśīlau babhūvatuḥ a.ka.196kha/83.9 iv. nṛpaḥ — rgyal po zla ba la springs pa'i spring yig candrarājalekhaḥ ka.ta.4189 v. brāhmaṇaputraḥ — de'i tshe mnyan du yod pa na bram ze zhing pa zhig 'dug pabu byung stekhye'u de'i ming zla ba zhes btags so// śrāvastyāmanyatamaḥ karṣako brāhmaṇaḥ…dārako jātaḥ…bhavatu asya dārakasya candra iti nāma a.śa.141kha/131 vi. dvīpaḥ — gling ni zla ba 'od dkar dag dang rab mchog ku sha dang ni mi'am ci danglongs spyod sar ste dvīpaṃ candraṃ sitābhaṃ varaparamakuśaṃ kinnaraṃ bhogabhūmau vi.pra.169kha/1.16
  2. somaḥ, pratyekabuddhaḥ — 'di lta ste/ spos kyi ngad ldang dangzla ba dangnor lha dang/ de dag dang gzhan yang rang sangs rgyas tadyathā—gandhamādanaḥ… somaḥ… vasuśceti etaiścānyaiśca pratyekabuddha(–) ma.mū.99ka/9
  3. somā, dārikā/bhikṣuṇī — mnyan du yod pa na bram zebu mozhig btsas sobu mo 'di'i ming zla ba zhes gdags so// śrāvastyāmanyatamo brāhmaṇaḥ…dārikā jātā…bhavatu dārikāyāḥ someti nāma a.śa.198ka/183; nga'i nyan thos kyi dge slong ma mang du thos pa rnams dang thos pa 'dzin pa rnams kyi mchog ni 'di lta ste/ dge slong ma zla ba 'di yin no// eṣā agrā me bhikṣavo bhikṣuṇīnāṃ mama śrāvikāṇāṃ bahuśrutānāṃ śrutadharīṇāṃ yaduta somā bhikṣuṇī a.śa.199ka/184;
  • saṃ.
  1. māsaḥ, o sam — zla phyed gnyis la zla ba zhes/ /rtsis shes 'jigs pa med pas bstan// dvipakṣaṃ māsamityāhurgaṇitajñā viśāradāḥ ma.mū.201kha/218; nyin zhag sum cu dag nyid de/ /des na zla bar rab tu bstan// triṃśatiścaiva divasāni ato māsa prakīrtitaḥ ma.mū.198kha/213; zla ba bcu gnyis po de dag zhag mi thub dang bcas pa la lo gcig go// ityete dvādaśa māsā saṃvatsaraḥ sārdhamūnarātraiḥ abhi.bhā.155kha/537; zla ba gcig tu gsang la spyad//ji srid phyag rgya ma rnyed bar// māsamekaṃ cared guptaṃ yāvanmudrā na labhyate he.ta.14kha/46
  2. somaḥ i. vārabhedaḥ — gza' ni nyi ma dang zla ba dang mig dmar dang gza' lag dang phur bu dang pa bsangs dang spen pa bdun no// vārāḥ—ādityasomamaṅgalabudhabṛhaspatiśukraśanayaḥ sapta vi.pra.179kha/1.36; 'dir phyi rol du gza' bdun te/ … mer zla ba'o// iha bāhye saptavārāḥ…āgneyyāṃ somaḥ vi.pra.235kha/2.37 ii. tathāgatasya nāmaparyāyaḥ — de la blo gros chen po kha cig ni nga la de bzhin gshegs par shes so/ /la las nizla ba dangstobs can dang chu bdag ces rab tu shes so// tatra kecinmahāmate tathāgatamiti māṃ samprajānanti… somaṃ… baliṃ varuṇamiti caike sañjānanti la.a.132ka/78;
  • pā.
  1. candraḥ i. nimittabhedaḥ — de yang mtshan ma'i dbye bas rnam pa bcu ste/ du ba dangzla ba dangthig le mthong ba'i dbye bas ma brtags pa ye shes kyi phung po'o// sa ca nimittabhedena daśavidho dhūma… candra… bindudarśanabhedenākalpito jñānaskandhaḥ vi.pra.65kha/4.115 ii. = g.yon gyi rtsa vāmanāḍī — 'dir lus la zla ba zhes pa ni g.yon gyi rtsa dang nyi ma zhes pa ni g.yas kyi rtsa'o// iha śarīre candra iti vāmanāḍī, āditya iti dakṣiṇanāḍī vi.pra.63kha/4.112
  2. = byang sems induḥ, bodhicittam — shes rab la spros zla ba thig le zhes pa lashes rab la spros pa'i byang chub kyi sems kyi thig le yang rdo rje nor bur gnas pa de'i prajñāsṛṣṭendubindoriti…tasya prajñāsṛṣṭabodhicittabindorapi kuliśamaṇau gatasya vi.pra.67kha/4.120.

{{#arraymap:zla ba

|; |@@@ | | }}