zlos pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zlos pa
* saṃ.
  1. japaḥ — nyin mtshan du ni de yi ming gi gsang sngags zlos aniśaṃ tannāmamantre japaḥ a.ka. 101ka/64.161; jāpaḥ — des rdo rje'i lcer 'gyur zhing sngags zlos pa nus par 'gyur tena vajrajihvā bhavati mantrajāpakṣamo bhavet sa.du.100kha/132
  2. punaruktam — mi yi mchog ni dus su gsung bas na/ /gsung gi zlos pa rnam par spangs pa lags// vacanaṃ punaruktavarjitaṃ samaye vyāharase narottama vi.va.126ka/1.15; 'dis ni zlos pa yin no zhes brjod (? bzlog ) pa yin te anena punaruktamidaṃ bhavatīti parihṛtam bo.pa.43kha/3; punarvacanam — de'i phyir thams cad mkhyen pa sangs rgyas bcom ldan 'das te/ sangs rgyas zhes pa zlos pa'i tshig tu mi 'gyur ro// ataḥ sarvajño buddho bhagavān, buddhamiti punarvacanaṃ na bhavati vi.pra.139ka/1, pṛ.38; āvartanam — gsang sngags la sogs pa zlos pa'i mtshan nyid ngag gi byed pa ni bzlas brjod do// mantrādyāvartanalakṣaṇā vacanavyāpārā japāḥ bo.pa.90kha/54
  3. vīpsā — rigs re re la zhes bya ba ni zlos pa yin no// gotragotra iti vīpsā abhi.sphu.189ka/965; rkyen ces bya ba'i sgra ni/ zlos pa'i don yin pas de dang de la brten nas 'di 'byung ngo zhes bya ba yin no// taṃ taṃ pratītya tat tad bhavatīti vīpsārtho hi prati (pratyaya bho.pā.)śabdaḥ abhi.sphu.254kha/1062; ma.vyu.6919 (98kha)
  4. = zlos pa nyid punaruktatā — mdor bsdus nas zhes pa ni zlos pa spong ba'i tshig ste samāsāditi punaruktatāparihāravacanam bo.pa.42ka/1; de lta bas na khyad par gsal bar bya ba'i phyir zlos pa ma yin no// tasmād viśeṣadyotanānna punaruktatā ta.pa.33ka/514; paunaruktyam — 'dir zlos pa ma yin te/ gang gi phyir dam bca' ba ni bsgrub bya ston pa yin la/ mjug sdud pa ni grub pa ston pa yin no// na paunaruktyamatra, yasmāt sādhyanirdeśaḥ pratijñā, nigamanaṃ tu siddhanirdeśaḥ ta.pa.33kha/515
  5. uditam — smra ba brjod pa zlos pa gtam/ /grags pa lo rgyus bka' mchid do// uktaṃ bhāṣitamuditaṃ jalpitamākhyātamabhihitaṃ lapitam a.ko.214ka/3.1.107; udyata iti uditam vada vyaktāyāṃ vāci a.vi.3.1.107; dra.bzang mo rang gi khyim song nas/ /me tog gos dang rgyan rnams kyis/ /mdzes pa nyid kyi rgyan la ni/ /slar yang zlos pa'i rgyan dag byas// gatvā svabhavanaṃ bhadrā puṣpāṃśukavibhūṣaṇaiḥ lāvaṇyābharaṇā cakre punaruktaṃ prasādhanam a.ka.8ka/50.75;

{{#arraymap:zlos pa

|; |@@@ | | }}