zos pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zos pa
* bhū.kā.kṛ.
  1. bhuktam — de nas brtul zhugs ma rdzogs pas/ /sred pas bdag gis mtshan mo zos// asamāptavratenātha bhuktaṃ laulyānmayā niśi a.ka.278ka/35.43; ya mtshan byed po de yis ni/ /zan gyi phung po zos pa'i tshe// andhasāṃ śakaṭe tena bhukte vismayakāriṇā a.ka.224kha/89.39; bhakṣitam — de la de dag gis smras lha/ /sras ni khyod dang mtshungs pa gnyis/ /yang dag 'khrungs pa lha mos zos/ /sha za mo nyid ci zhig brjod// te taṃ babhāṣire deva sadṛśaṃ te sutadvayam sañjātaṃ bhakṣitaṃ devyā piśācyeva kimucyate a.ka.146kha/68.64; a.ko.214ka/3.1.110; grastam — kyi hud tshul bzang gter dag khyod dang bral bas 'gro ba dag ni mun par gyur/ /bdud rtsi'i zer ni sgra gcan gyis zos nam mkha'i mdzes pa lta bu dag la brten// hā saujanyanidhe tvayā virahitaṃ jātāndhakāraṃ jagat rāhugrastasudhāmayūkhagaganacchāyāṃ samālambate a.ka.310kha/108.174; liptam mi.ko.41ka; kṣatam — srin bus zos pa'i shing bzhin ghuṇakṣataṃ vṛkṣamiva a.ka.118ka/65.11; dra.srin bus zos rjes yi ge la/ /rab zhugs yid ches kyis rmongs pa/ /rtog dpyod med rnams 'gal ba yi/ /dngos po la yang rab tu 'jug// guṇākārapravṛttena pratyayena vimohitāḥ nirvicārya pravartante viruddheṣvapi vastuṣu a.ka.323kha/40.196
  2. paribhuktavān — ngas nyan thos rnams la gnang ba dang bdag nyid kyis zos so zhes bya ba 'di ni blo gros chen po gnas med do// anujñātavānasmi śrāvakebhyaḥ svayaṃ vā paribhuktavāniti mahāmate nedaṃ sthānaṃ vidyate la.a.157ka/104; dra.de zas su sha zos shing ma 'os par bsten pas sa māṃsabhojanāhārātiprasaṅgena pratisevamānaḥ la.a.155ka/102;

{{#arraymap:zos pa

|; |@@@ | | }}