yi ge brgya pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search

This is the RYI Dictionary content as presented on the site http://rywiki.tsadra.org/, which is being changed fundamentally and will become hard to use within the GoldenDict application. If you are using GoldenDict, please either download and import the rydic2003 file from DigitalTibetan (WayBack Machine version as the site was shut down in November 2021).

Or go directly to http://rywiki.tsadra.org/ for more upcoming features.

ཡི་གེ་བརྒྱ་པ
the 100 syllable mantra [JV]

100 syllable mantra [IW]

The Hundred Syllable Mantra of Vajrasattva is as follows, in both lower-case and upper-case Roman letters: a) oṃ vajrasattva samayam/ anupālaya/ vajrasattva tvenopa/ tiṣṭha dṛḍho me bhava/ sutoṣyo me bhava/ supoṣyo me bhava/ anurakto me bhava/ sarva siddhiṃ me prayaccha/ sarva karma su ca me/ cittaṃ śreyaḥ kuru hūṃ/ ha ha ha ha hoḥ/ bhagavan sarva tathāgata vajra mā me muñca/ vajrī bhava mahā samayasattva āḥ (hūṃ phaṭ); b) OṂ VAJRASATTVA SAMAYAM/ ANUPĀLAYA/ VAJRASATTVA TVENOPA/ TIṢṬHA DṚḌHO ME BHAVA/ SUTOṢYO ME BHAVA/ SUPOṢYO ME BHAVA/ ANURAKTO ME BHAVA/ SARVA SIDDHIṂ ME PRAYACCHA/ SARVA KARMA SU CA ME/ CITTAṂ ŚREYAḤ KURU HŪṂ/ HA HA HA HA HOḤ/ BHAGAVAN SARVA TATHĀGATA VAJRA MĀ ME MUÑCA/ VAJRĪ BHAVA MAHĀ SAMAYASATTVA ĀḤ (HŪṂ PHAṬ). [Erick Tsiknopoulos]