'byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 15: Line 15:
* vi. bhettā — [[mchog tshogs 'byed pa'i mi]] saṅghāgrabhettā naraḥ ra.vi.129ka/119; sambhettā — [[ma rig sgo nga'i sbubs 'byed pa]]/ /[[srid pa'i dra ba 'joms pa'o]]// avidyāṇḍakoṣasambhettā bhavapañjaradāraṇaḥ  nā.sa.5ka/83; bhedī — [[phung po lnga las rnam grol zhing]]/ /[[skye mched drug ni 'byed pa dang]]/…[[rgyal ba ni]] pañcaskandhavimuktānāṃ ṣaḍāyatanabhedinām …jinānām a.ka.55kha/6.23; bhedinī — [[gzhung ni stong phrag bcu gnyis te]]/ /[[rdo rje'i tshig 'byed dang bcas pa]]/…[[bri bar bya]]// likhyate…granthadvādaśasāhasrī savajrapadabhedinī  vi.pra.108kha/1, pṛ.3; dārakaḥ śrī.ko.167kha;  
* vi. bhettā — [[mchog tshogs 'byed pa'i mi]] saṅghāgrabhettā naraḥ ra.vi.129ka/119; sambhettā — [[ma rig sgo nga'i sbubs 'byed pa]]/ /[[srid pa'i dra ba 'joms pa'o]]// avidyāṇḍakoṣasambhettā bhavapañjaradāraṇaḥ  nā.sa.5ka/83; bhedī — [[phung po lnga las rnam grol zhing]]/ /[[skye mched drug ni 'byed pa dang]]/…[[rgyal ba ni]] pañcaskandhavimuktānāṃ ṣaḍāyatanabhedinām …jinānām a.ka.55kha/6.23; bhedinī — [[gzhung ni stong phrag bcu gnyis te]]/ /[[rdo rje'i tshig 'byed dang bcas pa]]/…[[bri bar bya]]// likhyate…granthadvādaśasāhasrī savajrapadabhedinī  vi.pra.108kha/1, pṛ.3; dārakaḥ śrī.ko.167kha;  
* bhū.kā.kṛ. bhinnaḥ — [[sprin gyi grogs rnams dkrigs pas 'byed cing 'khrul]]/ /[[dza m+bu na da'i dril chung sgra ldan pa'i]]// saṅghaṭṭabhinnābhrasakhaiḥ skhaladbhiḥ saśabdajāmbūnadakiṅkiṇīkaiḥ  a.ka.193kha/22.14.
* bhū.kā.kṛ. bhinnaḥ — [[sprin gyi grogs rnams dkrigs pas 'byed cing 'khrul]]/ /[[dza m+bu na da'i dril chung sgra ldan pa'i]]// saṅghaṭṭabhinnābhrasakhaiḥ skhaladbhiḥ saśabdajāmbūnadakiṅkiṇīkaiḥ  a.ka.193kha/22.14.
|dictionary=Negi
}}
}}

Latest revision as of 01:23, 28 July 2021

'byed pa
* kri. (varta., saka.; dbye bhavi., phye bhūta., vidhau)
  1. bhinatti — dge slong lta spyad tshul ldan pas/ /'byed do bhikṣurdṛkcarito vṛttī bhinatti abhi.ko.14kha/4.100
  2. vṛṇoti — gang gis yang dag mtshan nyid rtog /gang gis dngos po 'byed pa'o// lakṣaṇaṃ kalpate yena yaḥ svabhāvān vṛṇoti ca la.a.170ka/126
  3. vivṛścati — mtho ris dang mya ngan las 'das pa'i sgo 'byed pa dang vivṛścanti svarganirvāṇadvāram ga.vyū.328kha/51
  4. dadāti — gzugs rnams dang gzugs kyi bya ba de dag thams cad kyigo skabs kyang 'byed la sarveṣāñca teṣāṃ rūpāṇāṃ rūpakarmaṇāṃ cāvakāśaṃ dadāti bo.bhū.140kha/181;
  • saṃ.
  1. udghāṭaḥ, pṛthakkaraṇam — de nas kha sbyar 'byed pa yi/ /mtshan nyid yang dag rab tu bshad// athātaḥ sampravakṣyāmi sampuṭodghāṭalakṣaṇam he.ta.27kha/90; udghāṭanam — rdo rje sems dpa' rang nyid deng/ /khyed kyi mig ni 'byed par brtson// vajrasattvaḥ svayaṃ te'dya cakṣūdghāṭanatatparaḥ sa.du.104kha/150
  2. bhedaḥ — phra mas ni de mdza' bo dang 'byed par 'gyur ro// paiśunyena mitrabhedo'sya bhavati abhi.bhā.211ka/710; vibhaktiḥ — skad ni brjod pa yongs su 'dzin tshe yid 'ong rgyud mang sgra yis dga' ldan pa/ /snying stobs gsal bar 'byed pas 'dar zhing g.yo ldan 'og pag mdzes sdug ri mo'i grogs// vāṇī pāṭhyaparigrahe parilasadvīṇāsvanāmodinī sattvavyaktivibhaktikampataralā tālonmukhī mekhalā a.ka.132kha/66.87
  3. vicayaḥ — zhi gnas yongs su bsgom pa'i yid la byed pa de nyid kyis ji ltar bsam pa'i chos de dag nyid kyi mtshan ma yid la byed cing 'byed pa dang rab tu rnam par 'byed pa dang chos rab tu rnam par 'byed nas tenaiva punaḥ śamathaparibhāvitena manaskāreṇa yathā cintitānāṃ dharmāṇāṃ nimittamanasikriyā vicayaḥ pravicayo dharmapravicayaḥ bo.bhū.59ka/77; vivekaḥ — shes rab ni yon tan dang nyes pa 'byed pa'i rnam pa yin te prajñāyāśca guṇadoṣavivekākāratvāt tri.bhā.162ka/72
  4. unmeṣaḥ — 'byed pa dang 'dzums pa dang bskums pa dang brkyang ba'i bya ba dag la unmeṣanimeṣākuñcanavikāśakriyāsu abhi.bhā.55ka/144; buddhiḥ — chu skyes 'byed dang zum pa'i yon tan skyon dag la/ /nyi ma rtog med buddhiprasuptiguṇadoṣavidhāvakalpaḥ sūryo'mbujeṣu ra.vi.125kha/108; dra.— ku mu da ni mig 'dzums shing/ /pad+ma dag kyang mig 'byed ces// kumudāni nimīlanti kamalānyunmiṣanti ca kā.ā.321kha/1.94
  5. dānam — nam mkha' go skabs 'byed pa'i phyir ro zhe na avakāśadānādākāśamapīti cet pra.a.163kha/512
  6. vedhaḥ — 'byed pa'i thur mas mgrin pa la/ /khrag zags rma ni gtod byas nas/ galadraktaṃ gale kṛtvā kṣataṃ veṇu(?vedha)śalākayā a.ka.17kha/51. 41;

{{#arraymap:'byed pa

|; |@@@ | | }}