'dres pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 8: Line 8:
*bhū.kā.kṛ. miśritaḥ — [['dres pa ni nyon mongs pa gzhan dang 'brel pa'i stobs kyis nye bar len par byed pa yin no]]// miśritā tvanyakleśasamparkavaśādupādadati abhi.sphu.129kha/834; saṃmiśritaḥ lo.ko.1278; saṃsṛṣṭaḥ — [[gal te tshe dang drod gnyis 'dres par gsungs pa'i phyir gzugs yod pa nyid du grub bo zhe na]] āyurūṣmaṇoḥ saṃsṛṣṭavacanāt rūpāstitvasiddhiriti cet abhi.sphu.287kha/1132; [[mang po'i tshogs dang 'dres pa dang]]/ /[[dge slong ma dang gang 'dres pa]]/ /[['dres par gyur pa'i 'tsho ba de]]/ /[[rnal 'byor can la rung ma yin]]// gaṇe ca gaṇasaṃsṛṣṭe bhikṣuṇīṣu ca yadbhavet  taddhi ājīvasaṃsṛṣṭaṃ na tatkalpati yoginām  la.a.171kha/129; upasṛṣṭaḥ — [[de bzhin sems can la yod nyon mongs kyi]]/ /[[dri ma dang 'dres rgyal ba'ang]] …/[[de srid]]…[[mi byed]]// sattveṣvapi kleśamalopasṛṣṭamevaṃ na tāvatkurute jinatvam  ra.vi.107ka/62; śliṣṭaḥ — [[brjod 'dod rjes dpog rnam pa dang]]/ /[['dres pa phyi yi dngos por ni]]/ /[[zhen pas 'di la 'jug ce na]]// vivakṣānumitiśliṣṭamākāraṃ bāhyabhāvataḥ  vyavasāyānuvṛttiścet ta.sa.34ka/358; saṃbhinnaḥ — [[de ni 'dres la dmigs pa dang]]// saṃbhinnālambanaścāsau sū.a.166ka/57; kīrṇaḥ — [['phrogs dang 'dres dang]]… [[ring du song ba'i mos pa'o]]// hāryā kīrṇā…dūragā cādhimuktiḥ  sū. a.162kha/52; ākīrṇaḥ — [[de yang 'dres par gnas pa yin no]]// taccākīrṇasya viharataḥ abhi.sphu.218kha/997; vyavakīrṇaḥ — [['dres pa ni 'bring po'o]]// vyavakīrṇā madhyā sū.bhā.162kha/52; saṃkīrṇaḥ ma.vyu.2474; ākrāntaḥ — [[dper na kha zas zhim po dug dang 'dres pa dang 'dra ste]] yathā mṛṣṭamaśanaṃ viṣākrāntam sū.bhā.215ka/120; miśrībhūtaḥ — [['dres pa ste]]/ [['chol ba]] miśrībhūtaḥ saṅkīrṇaḥ ta.pa.144ka/17; sammūrchitaḥ — [['dres pa ni gcig gi ngo bor gyur pa'o]]// sammūrchitam ekalolībhūtam ta.pa.219ka/155; saṃvalitaḥ — [[dge ba dang mi dge ba 'dres pa la mi nyid du 'gyur ro]]// śubhāśubhasaṃvalite mānuṣatvaṃ bhavati vi.pra.271ka/2.93;  
*bhū.kā.kṛ. miśritaḥ — [['dres pa ni nyon mongs pa gzhan dang 'brel pa'i stobs kyis nye bar len par byed pa yin no]]// miśritā tvanyakleśasamparkavaśādupādadati abhi.sphu.129kha/834; saṃmiśritaḥ lo.ko.1278; saṃsṛṣṭaḥ — [[gal te tshe dang drod gnyis 'dres par gsungs pa'i phyir gzugs yod pa nyid du grub bo zhe na]] āyurūṣmaṇoḥ saṃsṛṣṭavacanāt rūpāstitvasiddhiriti cet abhi.sphu.287kha/1132; [[mang po'i tshogs dang 'dres pa dang]]/ /[[dge slong ma dang gang 'dres pa]]/ /[['dres par gyur pa'i 'tsho ba de]]/ /[[rnal 'byor can la rung ma yin]]// gaṇe ca gaṇasaṃsṛṣṭe bhikṣuṇīṣu ca yadbhavet  taddhi ājīvasaṃsṛṣṭaṃ na tatkalpati yoginām  la.a.171kha/129; upasṛṣṭaḥ — [[de bzhin sems can la yod nyon mongs kyi]]/ /[[dri ma dang 'dres rgyal ba'ang]] …/[[de srid]]…[[mi byed]]// sattveṣvapi kleśamalopasṛṣṭamevaṃ na tāvatkurute jinatvam  ra.vi.107ka/62; śliṣṭaḥ — [[brjod 'dod rjes dpog rnam pa dang]]/ /[['dres pa phyi yi dngos por ni]]/ /[[zhen pas 'di la 'jug ce na]]// vivakṣānumitiśliṣṭamākāraṃ bāhyabhāvataḥ  vyavasāyānuvṛttiścet ta.sa.34ka/358; saṃbhinnaḥ — [[de ni 'dres la dmigs pa dang]]// saṃbhinnālambanaścāsau sū.a.166ka/57; kīrṇaḥ — [['phrogs dang 'dres dang]]… [[ring du song ba'i mos pa'o]]// hāryā kīrṇā…dūragā cādhimuktiḥ  sū. a.162kha/52; ākīrṇaḥ — [[de yang 'dres par gnas pa yin no]]// taccākīrṇasya viharataḥ abhi.sphu.218kha/997; vyavakīrṇaḥ — [['dres pa ni 'bring po'o]]// vyavakīrṇā madhyā sū.bhā.162kha/52; saṃkīrṇaḥ ma.vyu.2474; ākrāntaḥ — [[dper na kha zas zhim po dug dang 'dres pa dang 'dra ste]] yathā mṛṣṭamaśanaṃ viṣākrāntam sū.bhā.215ka/120; miśrībhūtaḥ — [['dres pa ste]]/ [['chol ba]] miśrībhūtaḥ saṅkīrṇaḥ ta.pa.144ka/17; sammūrchitaḥ — [['dres pa ni gcig gi ngo bor gyur pa'o]]// sammūrchitam ekalolībhūtam ta.pa.219ka/155; saṃvalitaḥ — [[dge ba dang mi dge ba 'dres pa la mi nyid du 'gyur ro]]// śubhāśubhasaṃvalite mānuṣatvaṃ bhavati vi.pra.271ka/2.93;  
*vi. miśraḥ — [[byang chub sems dpa' chen po thams cad dang don gcig pa nyid la 'jug pa'i sgo nas te]]/ [[don thams cad ni 'dres pa nye bar 'dres pa yin pa'i phyir ro]]// sarvamahābodhisattvaikakāryatvapraveśataśca miśropamiśrakāryatvāt sū.bhā.212ka/116; vimiśraḥ — [['dres pa las ni]]…[[snying po]]…/[[khyod kyis kun bzhes thugs la bzhag]]/ vimiśrāt sāramevāttaṃ…tvayā śa.bu.24; vyāmiśraḥ — [['dres pa la dmigs pa'i phyir bsgom pas spang bar bya ba yin no]]// bhāvanāprahātavyam, vyāmiśrālambanatvāt abhi.sphu.104kha/787; vyatimiśraḥ — [[rnam gsum sbyor ba rab ldan pa]]/ /[['dod chags zhe sdang gti mug yin]]/… /[['dres pa'ang rnam par 'dres pa 'o]]// tridhā prayogodyuktāni rāgadveṣamohinām … vyatimiśraṃ vimiśritaḥ ma.mū.182ka/111; sammiśraḥ — [[gal te de 'dra ba sdug bsngal dang 'dres pa ni sdug bsngal nyid do zhe na]] nanu tādṛśaṃ duḥkhasammiśraṃ duḥkhameva pra.a.140ka/150; saṃsargī — [[de tshe ming dang don 'dres pas]]/ /[[rnam rtog la yod gzhan du min]]// tadā tannāmasaṃsargī vikalpo'styaparo na ca  ta.sa.46ka/458; śabalaḥ — [['dres pa'i ngo bo gcig yin zhes]]/ /[[dngos po sngar ni bstan 'dzin to]]// śabalākāramekaṃ hi vastu prāk pratipāditam  ta.sa.85ka/781; ma.vyu.2089; sammugdhaḥ — [[dang por lta ba'i shes pas 'dres pa'i ngo bor rtogs kyi]]/ [[nges pa'i ngo bos ni ma yin no]]// prathamaṃ sammugdharūpeṇālocanājñānenādhigatam, na hi niścitarūpeṇa ta.pa.14kha/475;
*vi. miśraḥ — [[byang chub sems dpa' chen po thams cad dang don gcig pa nyid la 'jug pa'i sgo nas te]]/ [[don thams cad ni 'dres pa nye bar 'dres pa yin pa'i phyir ro]]// sarvamahābodhisattvaikakāryatvapraveśataśca miśropamiśrakāryatvāt sū.bhā.212ka/116; vimiśraḥ — [['dres pa las ni]]…[[snying po]]…/[[khyod kyis kun bzhes thugs la bzhag]]/ vimiśrāt sāramevāttaṃ…tvayā śa.bu.24; vyāmiśraḥ — [['dres pa la dmigs pa'i phyir bsgom pas spang bar bya ba yin no]]// bhāvanāprahātavyam, vyāmiśrālambanatvāt abhi.sphu.104kha/787; vyatimiśraḥ — [[rnam gsum sbyor ba rab ldan pa]]/ /[['dod chags zhe sdang gti mug yin]]/… /[['dres pa'ang rnam par 'dres pa 'o]]// tridhā prayogodyuktāni rāgadveṣamohinām … vyatimiśraṃ vimiśritaḥ ma.mū.182ka/111; sammiśraḥ — [[gal te de 'dra ba sdug bsngal dang 'dres pa ni sdug bsngal nyid do zhe na]] nanu tādṛśaṃ duḥkhasammiśraṃ duḥkhameva pra.a.140ka/150; saṃsargī — [[de tshe ming dang don 'dres pas]]/ /[[rnam rtog la yod gzhan du min]]// tadā tannāmasaṃsargī vikalpo'styaparo na ca  ta.sa.46ka/458; śabalaḥ — [['dres pa'i ngo bo gcig yin zhes]]/ /[[dngos po sngar ni bstan 'dzin to]]// śabalākāramekaṃ hi vastu prāk pratipāditam  ta.sa.85ka/781; ma.vyu.2089; sammugdhaḥ — [[dang por lta ba'i shes pas 'dres pa'i ngo bor rtogs kyi]]/ [[nges pa'i ngo bos ni ma yin no]]// prathamaṃ sammugdharūpeṇālocanājñānenādhigatam, na hi niścitarūpeṇa ta.pa.14kha/475;
|dictionary=Negi
}}
}}

Latest revision as of 01:40, 28 July 2021

'dres pa
*saṃ.
  1. saṃsargaḥ — lcags gong dang ni me bzhin du/ /'dres pa'i rnam dbyer med ce na// saṃsargādavibhāgaścedayogolakavahnivat pra.vā.129ka/2.277; saṅgatiḥ — phan tshun 'gal ba'i bdag nyid dang/ /'dres pas tha dad nyid du 'gyur// parasparavibhinnātmasaṅgaterbhinnatā bhavet ta.sa.27ka/290; śleṣaḥ — 'dres pa don gcig gcod pa na// ekārthaśleṣavicchedaḥ pra.vṛ. 297ka/41; saṃbhedaḥ ma.vyu.5191; sampātaḥ — gcig la phan tshun mi mthun pa'i chos su ma (chos du ma )'dres par rigs pa ni ma yin te na hyekasyānyo'nyapratyanīkānekadharmasampāto yuktaḥ ta.pa.69kha/591; upasargaḥ — ji srid du/ /nyon mongs dri ma 'dres las ma grol ba// na yāvadvimucyate kleśamalopasargāt ra.vi.107ka/62; veṇiḥ, o ṇī — 'grogs pa ni 'dres pa zhes bya'o/ /'dres pa med pas na ma 'dres te/ logs shig tu gyur pa zhes bya ba'i tha tshig go/ samparko veṇītyucyate, na veṇiraveṇiḥ; pṛthagbhava ityarthaḥ abhi.sphu.103kha/786; saṅkaraḥ — des na rang bzhin dang 'dres pa'i phyir 'khrul pa ma yin no zhe na tena prakṛtisaṅkarānna vyabhicāraḥ pra.a.113ka/120
  2. = 'dres pa nyid miśratvam — ma zhugs pa la 'dre med cing/ /ma 'dres pa la phrad pa med// apraveśe na miśratvamamiśratve na saṅgatiḥ bo.a.34kha/9.95
  3. miśrakam, vāṅmayabhedaḥ — legs sbyar sargas bcings la sogs/… /zlos gar la sogs 'dres pa'o// saṃskṛtaṃ sargabandhādi…nāṭakādi tu miśrakam kā.ā.319kha/1.37; dra. 'dren ma/

{{#arraymap:'dres pa

|; |@@@ | | }}