'dug pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 14: Line 14:
*bhū.kā.kṛ. niṣaṇṇaḥ — [[shing zhig gi drung du 'dug pa]] vṛkṣamūle niṣaṇṇaḥ jā.mā.140ka/162; [[de thun tha ma la langs te 'dug pa dang]] sa paścime yāme utthāya niṣaṇṇaḥ vi.va.151ka/1.39; sthitaḥ — [[thag ring na 'dug pas ci phyir thos she na]] dūrasthitena kasmād gṛhyate pra.a.162ka/511; avasthitaḥ — [[seng ge'i khri la 'dug pa]] siṃhāsanāvasthitaḥ jā.mā.133ka/154; [[de nyid na 'dug pa]] tatraivāvasthitaḥ vi.va.156kha/1.45; vyavasthitaḥ — [[nags kyi gnas na 'dug pa'i tshe]]// vanabhūmau vyavasthite la.a.189ka/161; upaviṣṭaḥ — [[rtswa'i stan la 'dug pa mthong ngo]]// adrākṣīt… tṛṇasaṃstaropaviṣṭam ga.vyū.376kha/87; [[zan gyi phyir 'dug pa]] bhojanārthamupaviṣṭaḥ vi.sū.80ka/97; gataḥ — [['di na dge sbyong ngam bram ze la la dgon pa na 'dug kyang rung]]/ [[shing drung na 'dug kyang rung]] ihaikatyaḥ śramaṇo vā brāhmaṇo vā araṇyagato vā vṛkṣamūlagato vā abhi.sphu.93kha/770; [[khang stong na 'dug kyang rung]] śūnyāgāragato vā śrā.bhū.6ka/13; pratiṣṭhitaḥ — [['di la gzhon nu'i srog 'dug gis]] kumārasyātra prāṇāḥ pratiṣṭhitāḥ vi.va.212ka/1.87; virūḍhaḥ — [[shing tin du zhig gad pa g]].[[yang za ba'i kha na 'dug pa]]…[[mthong ngo]]// dadarśa prapātataṭāntavirūḍhaṃ…tindukīvṛkṣam jā.mā.140kha/162; sannihitaḥ — [[de'i yul na 'dug pa'i rang bzhin gang yin pa de ni]] taddeśe sannihitaḥ svabhāvo yasya tat nyā.ṭī.84kha/229;  
*bhū.kā.kṛ. niṣaṇṇaḥ — [[shing zhig gi drung du 'dug pa]] vṛkṣamūle niṣaṇṇaḥ jā.mā.140ka/162; [[de thun tha ma la langs te 'dug pa dang]] sa paścime yāme utthāya niṣaṇṇaḥ vi.va.151ka/1.39; sthitaḥ — [[thag ring na 'dug pas ci phyir thos she na]] dūrasthitena kasmād gṛhyate pra.a.162ka/511; avasthitaḥ — [[seng ge'i khri la 'dug pa]] siṃhāsanāvasthitaḥ jā.mā.133ka/154; [[de nyid na 'dug pa]] tatraivāvasthitaḥ vi.va.156kha/1.45; vyavasthitaḥ — [[nags kyi gnas na 'dug pa'i tshe]]// vanabhūmau vyavasthite la.a.189ka/161; upaviṣṭaḥ — [[rtswa'i stan la 'dug pa mthong ngo]]// adrākṣīt… tṛṇasaṃstaropaviṣṭam ga.vyū.376kha/87; [[zan gyi phyir 'dug pa]] bhojanārthamupaviṣṭaḥ vi.sū.80ka/97; gataḥ — [['di na dge sbyong ngam bram ze la la dgon pa na 'dug kyang rung]]/ [[shing drung na 'dug kyang rung]] ihaikatyaḥ śramaṇo vā brāhmaṇo vā araṇyagato vā vṛkṣamūlagato vā abhi.sphu.93kha/770; [[khang stong na 'dug kyang rung]] śūnyāgāragato vā śrā.bhū.6ka/13; pratiṣṭhitaḥ — [['di la gzhon nu'i srog 'dug gis]] kumārasyātra prāṇāḥ pratiṣṭhitāḥ vi.va.212ka/1.87; virūḍhaḥ — [[shing tin du zhig gad pa g]].[[yang za ba'i kha na 'dug pa]]…[[mthong ngo]]// dadarśa prapātataṭāntavirūḍhaṃ…tindukīvṛkṣam jā.mā.140kha/162; sannihitaḥ — [[de'i yul na 'dug pa'i rang bzhin gang yin pa de ni]] taddeśe sannihitaḥ svabhāvo yasya tat nyā.ṭī.84kha/229;  
*pra. dra.— [[stag mo des za zhing 'dug pa mthong ba dang]] tayā vyāghrayuvatyā bhakṣyamāṇaṃ dadarśa jā.mā.6ka/5.
*pra. dra.— [[stag mo des za zhing 'dug pa mthong ba dang]] tayā vyāghrayuvatyā bhakṣyamāṇaṃ dadarśa jā.mā.6ka/5.
|dictionary=Negi
}}
}}

Latest revision as of 01:43, 28 July 2021

'dug pa
saṃ.
  1. niṣadanam — byang chub kyi snying po la 'dug gi bar du rgyun gcod par mi byed na vicchinattyābodhimaṇḍaniṣadanāt sū.bhā.199ka/100; sthānam — 'chag pa dang 'dug pa dang nyal ba dag gi tshe yang rtag tu legs par bsrung ba lhur byed cing 'dug go/ nityameva kramasthānaśayyāsu saṃrakṣaṇaparo'vatiṣṭhate a.śa.141kha/131; 'dug pa dang 'gro ba dang gnas mal dang sthānagamanaśayanāsanam vi.sū.46kha/59; āsanam — phyi ba tsam du byas te 'dug pa proñchanamātraṃ kṛtvāsanam vi.sū.81kha/99; avasthānam — la lar (snga dro )klog pa dang kha ton dang 'dug pa dang bcag pa dag las gang yang rung ba bya pūrvāhne kvacit pāṭhasvādhyāyāvasthānacaṃkramāṇām vi.sū.62ka/78; niṣādaḥ — khyim gzhan du ma bsgo bar stan la 'dug la'o// niṣāde'nanujñāte'ntargṛhamāsane vi.sū.53kha/68; sthitiḥ — 'dug pa'i bya ba sthitikriyā *pra.pa.
  2. vāsaḥ — de bas bdag ni 'dug mi 'dod// tena vāsaṃ na rocaye jā.mā.55ka/64; nyin mtshan nyid (gnyis )las lhag par 'dug na'o// rātrindivadvayaparipūrerūrdhvaṃ vāse vi.sū.40kha/50; nivāsaḥ — btsun mo'i 'khor 'dug pa'i gnas dang 'brel ba nyid la'o// antaḥpuranivāsasthānasambaddhatāyām vi.sū.47ka/59; 'di la 'dzegs te 'dug par 'os pa'i bsti gnas dag btsal bar bya'o// atra āruhya nivāsayogyaṃ āśramaṃ nirupayāvaḥ nā.nā.226kha/16
  3. vṛttiḥ — 'dug pa'i rgyu nyid vṛttihetutvam abhi.sa.bhā.3kha/3; vartanā — mtho ris 'dod pa mtho ris kyi don du tshul khrims dang brtson 'grus rtsom zhing/ bsam gtan dang shes rab yang dag par blangs nas 'dug pa svargakāmasya svargārthaṃ śīlaṃ vīryārambhaṃ dhyānaṃ prajñāṃ samādāya vartanā bo.bhū.12kha/15
  4. = 'dug pa nyid sannihitatvam — de bas de'i yul na 'dug pa kho na yin te atastaddeśe sannihitatvam nyā. ṭī.84kha/231; sannihitatā—de bas na spyi ni 'brel pa can de'i rjes su 'jug pa'i yul can de'i yul na 'dug pa yin no// tatastatsambandhitvānubandhinī taddeśasannihitatā sāmānyasya nyā.ṭī.84kha/229;
  • pā. niṣadyā
  1. īryāpathabhedaḥ — spyod lam ni bzhi ste/ 'chag pa dang 'greng ba dang 'dug pa dang nyal ba'o// catvāra īryāpathāḥ caṃkramaḥ sthānaṃ niṣadyā śayyā ca bo.bhū. 104ka/133; spyod lam gsum gyis gnas so//…'greng ba dang 'gro ba dang 'dug pa tribhirīryāpathairviharati…sthānena caṃkrameṇa niṣadyayā rā.pa.249ka/149
  2. yogaviśeṣaḥ — 'dug pa ni rnal 'byor te niṣadyā ucyate yogaḥ *vi.va.184kha/2.109;
  • vi.
  1. adhyuṣitaḥ — nad pa 'dug pa'i gnas khang gzhan la mi sbyin no// nādhyuṣitaṃ glānenānyasmai layanaṃ… dadīran vi.sū.61kha/78; anucīrṇaḥ — zla ba skar ma'i tshogs nang 'dug 'dra zhing// śaśīva nakṣatragaṇānucīrṇaḥ la.vi.69kha/92
  2. (u.pa.) vartī — chos bstan pa la mngon 'dug pa/ /dge slong kau N+Di n+ya yi( ni)/ /gtam gyi zhar la dge slong gis/ /dris dharmopadeśe…kauṇḍinyasyāgravartinaḥ bhikṣoḥ kathāprasaṅgena pṛṣṭaḥ a.ka.247ka/29.2; sthaḥ — gnas min 'dug ngas ci zhig bya/ /khyod ni dus min nye bar 'ongs// kiṃ karomyapadastho'hamakāle tvamupāgataḥ a.ka.24kha/52.55; saṃsthaḥ — lag mthil spu nyag gcig 'dug pa/ /mi rnams kyis ni mi rtogs la// ūrṇāpakṣma yathaiva hi karatalasaṃsthaṃ na vedyate pumbhiḥ abhi.bhā.3kha/877; juṣ — der ni stan gcig la 'dug pa'i/ /lha dbang mi yi bdag po dag/ ekāsanajuṣostatra surendramanujendrayoḥ a.ka.44ka/4.89;

{{#arraymap:'dug pa

|; |@@@ | | }}