bdud rtsi

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 7: Line 7:
*vi. amṛtaḥ — [[zab zhi rdul bral 'od gsal 'dus ma byas]]/ /[[bdud rtsi chos ni bdag gis thob par gyur]]// gambhīra śānto virajaḥ prabhāsvaraḥ prāpto mi dharmo hyamṛto'saṃskṛtaḥ  la.vi.187kha/286;  
*vi. amṛtaḥ — [[zab zhi rdul bral 'od gsal 'dus ma byas]]/ /[[bdud rtsi chos ni bdag gis thob par gyur]]// gambhīra śānto virajaḥ prabhāsvaraḥ prāpto mi dharmo hyamṛto'saṃskṛtaḥ  la.vi.187kha/286;  
*nā. amṛtā, siṃhahanoḥ putrī — [[seng ge 'gram]] …[[de sras thu bo zas gtsang ste]]/ /[[gzhan ni zas dkar de yi ni]]/ /[[rjes su skyes pa bre bo zas]]/ /[[bdud rtsi zas ni gzhon nu 'o]]/ /[[bu mo bzhi ste gtsang zhes dang]]/ /[[dkar bre bdud rtsi de bzhin no]]// siṃhahanuḥ…jyeṣṭhaḥ śuddhodanastasya sutaḥ śuklodanaḥ paraḥ  droṇodanastadanujaḥ kanīyānamṛtodanaḥ  kanyāścatasraḥ śuddhākhyā śuklā droṇāmṛtā tathā  a.ka.234ka/26.23.
*nā. amṛtā, siṃhahanoḥ putrī — [[seng ge 'gram]] …[[de sras thu bo zas gtsang ste]]/ /[[gzhan ni zas dkar de yi ni]]/ /[[rjes su skyes pa bre bo zas]]/ /[[bdud rtsi zas ni gzhon nu 'o]]/ /[[bu mo bzhi ste gtsang zhes dang]]/ /[[dkar bre bdud rtsi de bzhin no]]// siṃhahanuḥ…jyeṣṭhaḥ śuddhodanastasya sutaḥ śuklodanaḥ paraḥ  droṇodanastadanujaḥ kanīyānamṛtodanaḥ  kanyāścatasraḥ śuddhākhyā śuklā droṇāmṛtā tathā  a.ka.234ka/26.23.
|dictionary=Negi
}}
}}

Latest revision as of 02:54, 28 July 2021

bdud rtsi
*saṃ.
  1. amṛtam i. sudhā — nya bo che ro hi tanad tshabs po ches gzir nas yun ring du lon pa rnams kyi bdud rtsi dang 'dra'o// dīrghakālamahāvyādhyutpīḍitānāmamṛtakalpaḥ… mahān rohitamatsyaḥ a.śa.88kha/79; gsung gi bdud rtsi vāgamṛtaiḥ a.ka.212ka/24. 45; zhi ba'i bdud rtsis śamāmṛtaiḥ a.ka.81kha/8.24; grogs mdza' ba'i/ /bdud rtsi la 'os suhṛtpremāmṛtocitam a.ka.309ka/40.28; sudhā — lha'i bdud rtsi'i zhal zas dag kyang divyaṃ ca sudhābhojanam a.śa.60ka/51; pīyūṣaḥ, o ṣam — gtsug tor dang bcas nor bu de'i/ /bdud rtsi khu ba'i thigs pa yis// soṣṇīṣasya maṇestasya pīyūṣasyandibindavaḥ a.ka.21kha/3.26; ma dag pas ni dug tu 'gro/ /dag pas bdud rtsi lta bur 'gyur// aviśuddhaṃ viṣatāṃ yāti viśuddhaṃ pīyūṣavadbhavet he.ta.27kha/92; kañjam śrī.ko.175kha; *madhu — tshig gi bdud (? sbrang )rtsi 'thung ba bzhin// vāṅmadhvāsvādayanniva jā.mā.196kha/228 ii. = mya ngan las 'das pa nirvāṇam — dge slong dag ngas ni bdud rtsi dang 'chi ba med par 'gro ba'i lam mngon du byas so// amṛtaṃ mayā bhikṣavaḥ sākṣātkṛto'mṛtagāmī ca mārgaḥ la.vi.196ka/298 iii. yajñaśeṣadravyam — amṛtaṃ vighaso yajñaśeṣabhojanaśeṣayoḥ a.ko.2.7.28; na mriyante'nenetyamṛtam mṛṅ prāṇatyāge yajñaśeṣanāma a.vi.2.7.28 iv. = sman auṣadham mi.ko.53ka; sudhā mi. ko.53ka v. saṃkhyāviśeṣaḥ mi.ko.20ka
  2. = sle tres amṛtā, guḍūcī — bdud rtsi ni sle tres so// amṛtā guḍūcī ta.pa.76kha/606; vatsādanī chinnaruhī guḍūcī tantrikāmṛtā jīvantikā somavallī viśalyā madhuparṇyapi a.ko.2.4.82; rasāyanatvādamṛtā a.vi.2.4.82
  3. sudhā, mahauṣadhiviśeṣaḥ — dka' thub nags mtha' 'dir 'bar ba/ /bdud rtsi zhes pa'i sman chen ni// dīptā tapovanānte'smin sudhā nāma mahauṣadhiḥ a.ka.106ka/64.217;

{{#arraymap:bdud rtsi

|; |@@@ | | }}