nyon

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:40, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
nyon
# kri. (nyan pa ityasyāḥ vidhau) = nyon cig śṛṇotu — śṛṇu vatsa hitaṃ cedaṃ vicārya kuru cetasi a.ka.39.20; śrūyatām — śrūyatāmeṣa tatprāptyai diṅmātrānukramakramaḥ a.ka.6.66; sa vilokya tathātattvamatītaṃ jñānacakṣuṣā tānavocata saṃsmṛtya śrūyatāṃ śākyasaṃbhavaḥ a.ka.26.4; śṛṇvatām — de ni nga yis smra yis nyon tadahaṃ vacmi śṛṇvatām he.ta.27kha/92
  1. = nyon mongs pa/

{{#arraymap:nyon

|; |@@@ | | }}