phyed

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:57, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-4)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
phyed
ardhaḥ — yang don de nyid tshigs su bcad pa phyed pa dang gnyis kyis bsdus pa yin te punarasyaivārthasyādhyardhena ślokena saṃgraho bhavati abhi.bhā.244kha/823; rkang rus nas ni thod phyed bar/ /btang bas sbyar ba byas par bshad// pādāsthna ākapālārdhatyāgāt kṛtajayaḥ smṛtaḥ abhi.ko.19ka/6.10; upārdhaḥ — brim pa yang 'di ltar ci nas kyang phyed ni dge slong rnams kyi lhung bzed kyi nang du 'gro la/ phyed ni sa la 'bo bar gyis shig evaṃ cārayitavyaḥ upārdho bhikṣūṇāṃ pātre patatyardho bhūmau vi.va.166ka/1.55; sāmi — sāmi tvardhe jugupsite a.ko.236kha/3.3.249.

{{#arraymap:phyed

|; |@@@ | | }}