sgra gcan

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 16:39, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-4)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
sgra gcan
rāhuḥ
  1. nā. asurendraḥ — tadyathāpi nāma sūryo devaputra udayamāno na tiṣṭhati jātyandhadoṣeṇa…na tiṣṭhati rāhvasurendradoṣeṇa śi.sa.153ka/148; ga.vyū.104ka/193
  2. nā. navagraheṣu ekaḥ — kāntaṃ yaśodharāsūta rāhugraste niśākare a.ka.25.72
  3. pā. dhūmādidaśanimitteṣu ekam — sa ca nimittabhedena daśavidho dhūmamarīcikhadyotadīpajvālācandrādityarāhukalābindudarśanabhedena vi.pra.65kha/4.115
  4. pā. nāḍībhedaḥ — srog gi dbu ma'i sgra gcan gyi rtsa ni rdo rje'i rigs prāṇe madhye rāhunāḍī vajrakulam vi.pra.231kha/2.28.

{{#arraymap:sgra gcan

|; |@@@ | | }}