ājavaṃjavībhāva (2601)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ājavaṃjavībhāva
Entry 2601, Page 90, Col. 2
(AjavaMjavIBAva, AjavaMjavIBAva)
ājavaṃjavībhāva¦, m. (see prec. two), state of moving restlessly to and fro (in the saṃsāra): MadhK 218.4 °bhāvena janmamaraṇaparaṃparayā saṃsaraṇaṃ syāt; 529.1 ya ājavaṃjavībhāva upādāya pratītya vā.

{{#arraymap:

|; |@@@ | | }}