ārṣabha (2954)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ārṣabha
Entry 2954, Page 105, Col. 2
(ArzaBa, ArzaBa)
ārṣabha¦, adj. (= Pali āsabha; °bhaṃ, often written °bhaṇ-, ṭhānaṃ paṭijānāti MN i.69.32; SN ii.27.26 etc., cf. below), of the first rank (esp. religiously), prime, worthy of admiration: udāram ārṣabhaṃ sthānaṃ pratijānāti Dbs 209.10; 211.4 etc.;…pratijānīte Av ii.105.15;…pra- jānāmi (read pratijā°?) ŚsP 1448.12;…draṣṭavyam Bbh 386.13; in Bbh 385.17 (after 15 nirvāṇam udāram ity ucyate, cf. the above phrase), read ārṣabham (text ārṣam; refers to nirvāṇa; meaning supported by Tib. and Chin.) ity ucyate; of the teeth of a mahāpuruṣa, in a list of the lakṣaṇa, Gv 401.(7--)8 (aviralā) aviṣamārṣā (read aviṣamārṣabhā, for °mā ārṣabhā; same corruption as in Bbh 385.17 above) asya dantā abhūvan.

{{#arraymap:

|; |@@@ | | }}