-bhāgīya (11197)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
-bhāgīya
Entry 11197, Page 408, Col. 1
(BAgIya, -BAgIya)
-bhāgīya¦, adj., ifc. (= Pali -bhāgiya), of…kind, sort; belonging to, connected with; sharing, headed for: puṇya-bh°, phala-bh°, vāsanā-bh° (sattva) Mv i.34.4, 5; ii.419.4, 5; esp. leading, conducive to: ūrdhva-, avara-bh°, qq.v., Mvy 2155--6; mokṣa-bh° (kuśalamūla) Divy 50.7; 363.28--29; nirvedha-bh° (nirbheda-bh°), qq.v.; hāna- bh°, conducive to loss or degradation (= Pali hānabhāgiya, in PTSD defined as just the opposite, conducive to relin- quishing of perversity and ignorance; but see DN iii.273.3, where ayoniso-manasikāro is hāna-bh°, glossed comm. iii.1055.10 apāyagāmī, parihānāya saṃvattanako), hāna- bhāgīyānāṃ (misprinted hāta°) viśeṣabhāgīyānāṃ (the opposite, conducive to distinction) dharmāṇāṃ pāraṃ gantukāmena bodhisattvena ŚsP 93.19 ff.; pañca ime bodhisattvasya hānabhāgīyā dharmā veditavyāḥ. katame pañca. agauravatā dharme dharmabhāṇake ca; pramāda- kausīdyaṃ; etc., Bbh 288.24; the opposite (besides viśeṣa-bh°, = Pali visesa-bhāgiya, ŚsP above) is ahāna- bhāgīyā (dhyānārūpyasamāpattiḥ) Bbh 35.28; ṣaḍāyatana- bhāgīyaḥ sparśaḥ Dbh 49.14, connected with… (not conducive to here! in pratītyasamutpāda; rather based upon); evaṃbhāgīya, of such sort(s), kind(s), division(s), part(s), Bbh 6.3; 299.16; Mvy 1999; anyathā-bh° Mvy 9402.

{{#arraymap:

|; |@@@ | | }}