abhilāpya (1619)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
abhilāpya
Entry 1619, Page 56, Col. 1
(aBilApya, aBilApya)
abhilāpya¦ (rare except in neg. anabhi°, nirabhi°, qq.v.), expressible, that can be put in words: Bbh 265.16 °pya-vastu; 20 °pyāḥ svabhāvā dharmāṇām. In the prose Introduction to Bhad, line 2, Watanabe reads paraṃ- parābhilāpyānabhilāpya-buddhakṣetra-, but the true read- ing is paraṃparānabhilāpyānabhi° with v.l. and Gv 543.6; see anabhilāpyānabhilāpya.

{{#arraymap:

|; |@@@ | | }}