adhīṣṭa (469)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
adhīṣṭa
Entry 469, Page 16, Col. 2
(aDIzwa, aDIzwa)
adhīṣṭa¦ (in Skt., e.g. Pāṇ. 5.1.80, but very rare), ppp. of adhyeṣati, requested (for instruction); cf. Pali ajjhiṭṭha, used with ajjhesita as ppp. to ajjhesati: tena adhīṣṭu (= °ṭo) LV 393.14; yais tathāgato 'dhīṣṭo 'bhūd asya dharmaparyāyasya saṃprakāśanāya 438.15; Mv iii.403.14 (prob. read with mss. adhiṣṭo); yādhīṣṭā bhavati tayāsau bhikṣuṇī praṣṭavyā Bhīk 10a.3; anadhīṣṭa not requested for instruction, Divy 329.21 ff.

{{#arraymap:

|; |@@@ | | }}