adhikaraṇa (411)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
adhikaraṇa
Entry 411, Page 12, Col. 1
(aDikaraRa, aDikaraRa)
adhikaraṇa¦ (= Pali id., in both senses), nt., (1) mat- ter of contention or dispute, especially among monks: saṃghe kalahabhaṇḍanavigrahavivādaṃ adhikaraṇaṃ kaukṛtyaṃ utpādetsuḥ Mv iii.48.(13--)14; adhikaraṇa na tasya jātu bhotī Śikṣ 195.10; °ṇa-kuśala MSV i.55.13; adhikaraṇa- vastu Mvy 9115 = Tib. rtsod paḥi gzhi, ground of dispute; adhikaraṇa-śamatha Mvy 8630 (= Pali °samatha), the (7 rules for) quieting of disputes, a part of the Prātimokṣa; they are listed 8631--7, mostly as in Pali, saṃmukha- vinayaḥ, smṛti-vinayaḥ, amūḍha-vinayaḥ, yadbhū- yasikīyaḥ, tatsvabhāvaiṣīyaḥ, tṛṇaprastārakaḥ, pratijñākārakaḥ, qq.v.; (2) -adhikaraṇaṃ, ifc. adv., by reason of: yato-adhikaraṇaṃ, conj. (= Pali yatvādhika- raṇaṃ) Mv iii.52.7, because, lit. by reason of which; also stem in comp., pramādādhikaraṇahetor MPS 4.7 ff., because of negligence (Pali pamādādhikaraṇaṃ, adv.; elsewhere -adhikaraṇa-hetu, CPD).

{{#arraymap:

|; |@@@ | | }}