adhvan (517)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
adhvan
Entry 517, Page 18, Col. 2
(aDvan, aDvan)
adhvan¦, m. (= Pali addha[n], addhāna), time. (Cf. 1 aṃśa, 1.). The three adhvānaḥ listed Dharmas 86 [Page019-a+ 71] (atīto, anāgato, pratyutpanno 'dhvā). Very common are atīte and anāgate (less common pratyutpanne, SP 42.1) 'dhvani in past (future, present) time SP 17.8; 40.16; 41.10; LV 87.11; 88.13; Mv i.1.8; 39.9; Divy 60.13; 62.7; Av i.32.8; Suv 97.3; atītānāgatapratyutpanneṣv adhvasu LV 263.7; 435.4; adhvasu triṣu RP 6.11; also acc., in dating, ahaṃ pi bhaveyaṃ anāgatam adhvānaṃ tathāgato… Mv i.238.14, may I also in future time become…; 335.14; but acc. generally of extent of time, ciraṃ dīrgham adhvā- naṃ for a very long time Mv i.52.3; 244.19 (suciraṃ°); ii.424.10; Ud v.7 (omits ciraṃ); tr(i)yadhva-, past, present and future LV 151.12; 435.5; Bhad 1 etc.; Śikṣ 17.13; Dbh 55.22; trayo adhvānaḥ Gv 478.9; yasmin-yasmin adhvani Gv 82.14, in whatever time; dīrghasyādhvano 'tyayeṇa Mv i.338.14, with the lapse of a long time.

{{#arraymap:

|; |@@@ | | }}