adhyālambati (493)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
adhyālambati
Entry 493, Page 17, Col. 2
(aDyAlambati, aDyAlambati, °te<h>2)
2 adhyālambati, °te¦ (not in Pali or Pkt.; Skt. ālambati, °te), grasps, takes hold of, (1) literally and physically: taṃ daridrapuruṣam adhyālambeyuḥ SP 104.3; sumeruṃ yaś ca hastena adhyālambitva…SP 253.5 (vs); (pāṇinā…dakṣiṇahasteṣv, em.) adhyālambya SP 484.4, and similarly 8; adhyālambamānāḥ (sc. utensils for worship) LV 77.2; (phalakam…) adhyālambante AsP 286.11; (tam…pārśvābhyāṃ) svadhyālambitam (so with v.l. for text svā°) adhyālambya suparigṛhītaṃ parigṛhya 291.6; (2) metaphorically, grasps = reaches, attains: -jñānabhūmir adhyālambitā (so read, text °batā) Gv 18.18; (bodhisattvacaryā…) katham adhyālambitavyā Gv 59.19.

{{#arraymap:

|; |@@@ | | }}