adhyāpadyate (488)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
adhyāpadyate
Entry 488, Page 17, Col. 1
(aDyApadyate, aDyApadyate)
adhyāpadyate¦ (= Pali ajjhāpajjati), (1) incurs (guilt), commits (a sin, acc.): duścaritam adhyāpadyamānaḥ Bbh 117.21; pārājayikādhyāpannaḥ 159.22; (daśākuśalān [so [Page017-b+ 71] read for text daśa-kuśalān, which makes nonsense with the following na samudācarati] karmapathān…) nā- dhyāpadyate AsP 325.9; (2) violates (a moral principle, acc.): anyatamānyatamaṃ dharmam adhyāpadya Bbh 159.4; (pārājayikasthānīyaṃ dharmam) adhyāpanno bha- vati id. 181.1; gurudharmādhyāpannayā (mss. °nāya) Bhīk 5b.4, by one who has violated an important rule (so Pali garudhammaṃ with ajjhāpanna, q.v. in CPD); adhyāpadya (ger.) Bhīk 23b.4; 24a.1; adhyāpatsyase, °patsye (fut.) 24b. 5, all with (anyatamat) sthānaṃ, some point or item (of the moral code); (3) violates (a woman): °dyet, see adhyāpaṭyati; [(4) in Gv 531.14 adhyāpanna would be used in a good sense, if the text were sound: (sarvabuddhakṣetrāṇi viśudhyanti sma sarvasattva-)-dhātv anyonya-maitra-hita-citrādhyāpanna-citta-saṃsthāna- tayā; but read with 2d ed. °citrāvyāpanna°.]

{{#arraymap:

|; |@@@ | | }}