antarā (1129)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
antarā
Entry 1129, Page 38, Col. 2
(antarA, antarA)
antarā¦ (= Skt. and Pali id.; see also antarāt) be- tween, with acc. and gen., once app. nom. (!); repeated (usually with ca after antarā both times) with each of two nouns; so Pali, but not Skt.; Lat. inter may be thus used twice, with each noun; after the double phrase, atrāntarā (°rāt, or °re) is often added: gen., Mv ii.264.5 an° ca bodhiyaṣṭīye an° ca nadīye, between the Bodhi tree and the river; acc., Jm 19.21 an° ca taṃ bhadantaṃ an° ca dvāradehalīṃ; foll. by atrānt°, Divy 94.1 an° ca śrāvastīm an° ca rājagṛham atrāntarāt; 151.5, 7 an° bhadanta (in 7 an° ca) śrāvastīm an° ca jetavanam atrāntarāt; 275.26 an° ca rājagṛham an° ca campām atrāntare; Av i.256.6 an° ca rājagṛham an° ca veṇuvanam atrāntare; nom. (?) Divy 514.11 an° ca vārāṇasī (but read °sīm?) an° codyānam atrāntarā.

{{#arraymap:

|; |@@@ | | }}