cañcu (6029)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
cañcu
Entry 6029, Page 222, Col. 2
(caYcu, caYcu)
cañcu¦, nt., in Divy 131.21, 22, 24, and same passage MSV i.250.9 ff., said to mean lit. box (cf. cañca), and to be applied to a type of famine: trividhaṃ durbhikṣaṃ bhaviṣyati, cañcu śvetāsthi śalākāvṛtti (Divy mss. °ttiṃ; MSV ms. śilakā°) ca. tatra cañcu ucyate samudgake, tasmin manuṣyā vījāni prakṣipyānāgate (MSV °ta- sattvāpekṣayā sthāpayanti mṛtānām (MSV asmākam) anena te vījakāyaṃ (MSV anena bījena manuṣyāḥ kāryaṃ) kariṣyantīti. idaṃ samudgakaṃ baddhvā cañcu ucyate.

{{#arraymap:

|; |@@@ | | }}