dāgha (7268)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dāgha
Entry 7268, Page 263, Col. 2
(dAGa, dAGa)
dāgha¦, m. (recorded only for Pkt. in Hem. 1.264, but cf. Skt. nidāgha), burning, conflagration: (geha-)dāghā vā kṛtā bhavanti vana-dāghā…Mv i.23.1 (prose); dāgho ca utpanno…nirvāpitaḥ ii.181.2; (śīlena pariśud- dhena kāyo bhoti prabhāsvaro,) na cāsya jāyate dāgho (but v.l. doṣo, perhaps better) maraṇe pratyupasthite Mv ii.358.14 (vs); agnidāghaṃ (pari-)nirvāpayituṃ ii.457.9, 13, also hasti-dāghaṃ 12, conflagration (burning) of elephants.

{{#arraymap:

|; |@@@ | | }}