nir-āmiṣa (8328)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nir-āmiṣa
Entry 8328, Page 299, Col. 2
(nirAmiza, nir-Amiza)
nir-āmiṣa¦, adj. (= Skt., Manu 6.49; much com- moner in Pali and Pkt. °sa), (1) free from worldliness (see āmiṣa): contrasted with sāmiṣa, Mvy 6752; °ṣa-dhar- madeśakaḥ Mvy 842; LV 179.12; 436.2; °ṣāṃ…prītiṃ Mv iii.125.3; 250.6; -nirāmiṣa- in cpd., prob. modifies prīti, Śikṣ 7.15; °ṣeṇa…premṇā Bbh 225.12; °ṣa-citta RP 57.11; Bbh 83.10; °ṣeṇa cittena KP 2.4; SP 199.3; (2) spiritual, non-physical: nirāmiṣāhāra, living on spiritual sustenance, Śikṣ 31.4; guruśuśrūṣaṇā…nirāmiṣasevana- tayā (anugantavyā) RP 14.14, by spiritual service, not aiming at worldly rewards; in Mmk 286 of the bodies of Buddhas, (yathā hi buddhānāṃ śarīrā pravṛttā dhātavo jane, line 2, sc. as relics) sāmiṣā (their physical remains) lokapūjās te, nirāmiṣāḥ tu (text ṣu) viśeṣataḥ 3, saddharma- dhātavaḥ proktā nirāmiṣā lokahetavaḥ 4 (their ‘spiritual’ relics), sāmiṣā kalevare proktā, jinendrāṇāṃ maharddhi- kā(ḥ) 5,…sāmiṣā nirāmiṣāś caiva prasṛtā lokahetavaḥ 7, etc.

{{#arraymap:

|; |@@@ | | }}