paritṛṣyate (9026)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
paritṛṣyate
Entry 9026, Page 324, Col. 2
(paritfzyate, paritfzyate)
paritṛṣyate¦ (see prec.; Pali paritassati beside °tasati), longs eagerly for, with gen.: sa tasyāḥ (sc. sukhāyā veda- nāyāḥ) punaḥ-punaḥ saṃyogārthaṃ °te MadhK 555.5 (prose).

{{#arraymap:

|; |@@@ | | }}