prapañca (10362)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
prapañca
Entry 10362, Page 380, Col. 2
(prapaYca, prapaYca)
prapañca¦, m. (cf. Skt. id., Pali papañca, and the foll. items), is a word which in Pali and BHS is very hard to define; a careful and searching study of the Pali is needed, and has not been made. Northern translations are unusually bewildering; Tib. regularly spros (pa), which seems to mean (1) spreading out, enlargement, and (2) activity. Suzuki's Index to Laṅk cites three Chin. renderings, (1) frivolous talk (this is the only Chin. recorded in Index to Bbh, with reference to 51.15), (2) falsehood, (3) the error of false statement. Das s.v. spros pa (two items) offers a confused variety of interpretations; for the neg. (niṣ-pra°, a-pra°, etc.) he says the state of an absolute inactivity. The state of freedom from prapañca is always praised; common is niṣ-(niḥ-)prapañca, free from…, Mvy 2925 (among synonyms for gambhīra); Mmk 12.4 (form [Page381-a+ 71] corrupt); 13.21; Gv 471.8; (of the dharmacakra) LV 436.11; of Buddhas and Bodhisattvas Mmk 164.9; Gv 25.19; Dbh.g. 26(52).1; Bbh 42.17; RP 15.15 (vs: aśaṭha akuha niṣprapañca-citto bhavati, which rather suggests falsehood for pra°, with some Chin.); aprapañcaṃ tac cakraṃ, sarvaprapañcopārambhavigatatvāt LV 422.16 (see upārambha); vigata-prapañcāḥ (bodhisattvāḥ) RP 15.2 (vs); in a number of passages pra° is bracketed or closely associated with vikalpa, and the contexts suggest vain fancy, false imagining: viṣayavikalpahetukam anā- dikāla-prapañca-vāsanāhetukaṃ ca Laṅk 38.1-2, and similarly 42.2; vikalpa-prapañcādhiṣṭhānaṃ vikalpa-pra- pañcālambanaṃ vastu janayanti rūpādi-saṃjñakaṃ Bbh 51.3-5; vikalpādhiṣṭhānasya prapañcavastunaḥ (dṛṣṭy- asmimānasya…) 15; vikalpa-prapañca-vastv-āśrayā sat- kāyadṛṣṭir…16-17; tasya savastukasya vikalpasya nirodho yaḥ, sa sarva-prapañca-nirodho veditavyaḥ; evaṃ ca prapañca-nirodho (etc., as cited s.v. parinirvāṇa) Bbh 55.15 ff.; saṃjñāvikalpāḥ prapañca-saṅgānugatā(ḥ) 266.5-6; sarva-vikalpa-prapañcātītā(ḥ) (tathāgatāḥ) Laṅk 19.18; jalpa-prapañcābhiratā hi bālās Laṅk 186.8, see jalpa, the interpretation of which is doubtful, which in- creases the uncertainty of prapañca; prapañcārāma- Śikṣ 105.3, delight in pra°; °cārāmam adhikṛtyāha 114.13. followed by a series of vss on the subject (prapañca-cārin, acting with or according to… 114.17, 19); pra° bracketed with vigraha, strife, 115.2; its object is possessions, 4-7 (na vo 'sti kṣetraṃ na kṛṣir vaṇijyā syur yasya arthāya prapañca etc 6-7); next a vs devoted to vigraha, as based on family and possessions, 8--11; then again a vs on pra°, ending prapañca varjitva janetha kṣāntim 15; prapañca-cāra, the course of pra°, again contrasted with kṣānti, 18-19; parallel with iñjana, manyana, spandana (text syan°), Gv 253.14 (vs), see prapañcana and °cita, similarly used; important is MadhK 448.1 ff., (prakṛti-) śānte niḥsvabhāve tathāgate sarvaprapañcātīte manda- buddhitayā śāśvatāśāśvatādikayā nityānityāstināstiśūnyā- śūnyasarvajñāsarvajñādikayā (here a kārikā vs:) pra- pañcayanti (see this) ye buddhaṃ prapañcātītam avyayaṃ, te prapañca-hatāḥ sarve na paśyanti tathāgataṃ. (Comm. continues:) vastu-nibandhanā hi prapañcāḥ syur, ava- stukaḥ (so!) ca tathāgataḥ, kutaḥ prapañcānāṃ pravṛtti- saṃbhava iti.ataḥ prapañcātītas tathāgataḥ…tam itthaṃvidhaṃ tathāgataṃ svotprekṣitamithyā-parikalpa- mala-malina-mānasa-tayā vividhair abhūtaiḥ parikalpa- viśeṣair ye buddhaṃ bhagavantam prapañcayanti, te svakair eva prapañcair hatāḥ santas…; here false fancy, vain imagining, seems not far wrong; note parikalpa associated with it; prapañcopaśamaḥ MadhK 538.3 (vs), with sarvopalambhopaśamaḥ.

{{#arraymap:

|; |@@@ | | }}