uddharati (3564)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
uddharati
Entry 3564, Page 130, Col. 2
(udDarati, udDarati)
uddharati¦ (special mg. of Skt. id.; Pali has ppp. ubbhata, of kathina, Vin. i.255.19, = BHS uddhṛta), suspends, stops, cancels (the kaṭhina ceremony); cf. Pali (kaṭhin)uddhāra: uddhṛte kaṭhine Prāt 490.10 and ff. (Chin. as rendered by Finot otherwise); MSV ii.157.9 (the kaṭhināstāraka speaks, in ending the ceremony) śva āyuṣmantaḥ kaṭhinam uddhariṣyāmi, yūyaṃ svakasvakāni cīvarāṇy adhitiṣṭhata (take possession of…); 158.7 (corair muṣitakānāṃ) bhikṣūṇām arthāya kaṭhinam (which had been concluded) uddhartavyam (must be suspended); 158.19 uddhrtam saṃghena coramuṣitakānām bhiksūṇām [Page131-a+ 71] arthāya; 159.1--2 bhājite yasyābhipretaṃ tena svakāt pratyaṃśāt coramuṣitakānāṃ bhikṣūṇāṃ saṃvibhāgaḥ kartavyaḥ.

{{#arraymap:

|; |@@@ | | }}