udgṛhṇāti (1) (3540)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
udgṛhṇāti (1)
Entry 3540, Page 129, Col. 2
(udgfhRAti, udgfhRAti)
udgṛhṇāti (1)¦ (= Pali uggaṇhāti), acquires (know- ledge of truth), learns, comprehends: ger. often followed by paryavāpya, Divy 18.12 uddeśayogamanasikārān udgṛhya paryavāpya; 77.21 udgṛhṇīta bhikṣavo nimittam antar- dhāsyati, antarhitaḥ; 207.27 te (dharmāḥ) bhikṣubhir udgṛhya paryavāpya…dhārayitavyā(ḥ) etc.; Mvy 784 sadodgṛhīta-dharmāvismaraṇa-; Samādh 8.15 imaṃ samādhim udgṛhītavān, udgṛhya paryavāpya dhārayitvā …; 19.4 samādhiṃ śroṣyati śrutvā codgrahīṣyati dhārayi- ṣyati…; 22.39 na sukaraṃ…kāyasya pramāṇam udgrahītum; Dbh 80.14 (sarvasattvarutapadavyañjanam) udgṛhṇīyād udgṛhya ca…; Karmav 28.11 atha śuko… bhagavatā bhāṣitam udgṛhya paryavāpya…; RP 42.3, 4 na jātu rūpanimittam udgṛhītavān…na sparśanimittam udgṛhītavān; Kv 28.6, 11; 29.11 udgṛhītum (so text each time); (2) holds fast to, keeps hold of, so AMg. uggiṇhati, = dhār rakhnā, Ratnach.): Mv i.52.1 so loko udgṛhīto sarvehi, all (the monks attendant on the Buddha Samitā- vin) held fast to this world (i.e. imitated him in determining to remain until a new Buddha arose).

{{#arraymap:

|; |@@@ | | }}