upānantarīya (3857)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
upānantarīya
Entry 3857, Page 146, Col. 1
(upAnantarIya, upAnantarIya)
upānantarīya¦, nt., secondary deadly sin (upa plus ān°, or, without upa, ānantarya, q.v.): pañcopānantarī- yāṇi Mvy 2329, title of Chap. 123; Mironov, instead, pañcānantarya-sahagatāni, but Tib. contains ñe ba, usually = upa. Five such are listed 2330--4: mātur arhatyā dūṣa- ṇam, niyatabhūmisthitasya bodhisattvasya māraṇam, śaiksasya māraṇam, saṃghāyadvāraharanam (see āya- dvāra, 2), stūpabhedanam.

{{#arraymap:

|; |@@@ | | }}