vijahana-tā (13738)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
vijahana-tā
Entry 13738, Page 485, Col. 1
(vijahanatA, vijahana-tA)
vijahana-tā¦ (only a-vi°) and vijahanā (n. act. to vijahati plus -ana-tā, -anā), abandonment: kleśa-vijahanā Bbh 213.20; (vṛkṣamūle ca Bodhisattvasya Tathāgatasya vā niṣaṇṇasya…tasya vṛkṣasya) chāyayā kāyāvijaha- natā Bbh 75.17, there is no leaving his body by the shade of that tree; adhiṣṭhāna(ṃ) mahākaruṇādig-avijahanatāsu Gv 98.24 (see adhiṣṭhāna 3).

{{#arraymap:

|; |@@@ | | }}