vikalpayati, (1) (13609)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
vikalpayati, (1)
Entry 13609, Page 480, Col. 2
(vikalpayati, vikalpayati)
vikalpayati, (1)¦ (cf. vikalpa 1 and other adjoining items), distinguishes falsely: (na ca dharmādharmayoḥ prahāṇena) caranti, vikalpayanti puṣṇanti, na praśamaṃ pratilabhante Laṅk 21.2; °yiṣyanti Mv i.224.4 = ii.27.4, see § 42.7; (2) (= Pali vikappeti; cf. vikalpa 2), hands over, assigns, presents, gives, regularly a garment to a religious person (so also Pali, cīvaraṃ): (sarvapariṣkārāḥ sarvadeyadharmā…nisṛṣṭā bhavanti) vikalpitāḥ, tad- yathā nāma bhikṣur ācāryāya vā upādhyāya vā svacīvaraṃ vikalpayet, sa evaṃ vikalpa-hetoḥ…Bbh 128.15--16.

{{#arraymap:

|; |@@@ | | }}