visaṃyoga (14290)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
visaṃyoga
Entry 14290, Page 503, Col. 1
(visaMyoga, visaMyoga)
visaṃyoga¦, m. (= Pali id.), dissociation, severance: °gaḥ Mvy 2568, among synonyms of nisṛjā, (religious) abandonment (of worldly things); (asmākaṃ devena sār- dhaṃ nānābhāvo bhaviṣyati vinābhāvo viprayogo) °yoga iti vidītvā Divy 323.29; (saṃyogāt) saṃskṛtaṃ pravartate, °gān na pravartate Dbh 52.16; (sarvakleśā-) tyanta-°gāt Bbh 26.18; kleśāvaraṇa-°gaṃ 74.5; grāhyagrāhaka-°gān na pravṛttir na nirvṛtiḥ Laṅk 351.8 (vs); °ga-phala, nt., one of the 5 phala (2, q.v.); in Sūtrāl. xvii.31 comm. of karuṇā, defined heṭhāpahatvena tadvipakṣavihiṃsāpra- hāṇād; of more general application Mvy 2277; Bbh 102.17, expl. in 24, āryāṣṭāṅgasya mārgasya kleśanirodho °ga- phalam.

{{#arraymap:

|; |@@@ | | }}