vivarṇayati (14187)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
vivarṇayati
Entry 14187, Page 499, Col. 1
(vivarRayati, vivarRayati)
vivarṇayati¦ (cf. prec. two; in mg. 1, opp. of Skt. saṃvarṇayati, = Pali vivaṇṇeti; in mg. 2 denom. from vi-varṇa, in Skt. mg.), (1) speaks ill of, depreciates: saṃ- varṇitaḥ samyaktvaniyato rāśir, vivarṇito mithyātva- niyato rāśiḥ (see rāśi) LV 351.9; sarvabuddha-°ṇito hy ayam upadeśaḥ, yad-uta kāmaniṣevaṇaṃ Śikṣ 281.12; (atra kiṃcit) saṃvarṇayitavyaṃ kiṃcid vivarṇayitavyam iti viditvā Divy 263.13; (2) discolors: upariṣṭād °ṇayet (sc. cloth for a monk's robe), nīlakardama-gomayaiḥ Laṅk 363.9 (vs); yācñābhitāpena °ṇitāni (grown pale, Speyer) …arthimukhāni Jm 24.21 (vs).

{{#arraymap:

|; |@@@ | | }}