dṛṣṭāntenādṛṣṭasyānta samīkaraṇasamākhyānam

From Rangjung Yeshe Wiki - Dharma Dictionary
DictionariesMahāvyutpattidṛṣṭāntenādṛṣṭasyānta samīkaraṇasamākhyānam
< Dictionaries‎ | Mahāvyutpatti
Jump to navigation Jump to search
dṛṣṭāntenādṛṣṭasyānta samīkaraṇasamākhyānam

mtha' mthong ba dang mtha' ma mthong ba mtshungs par sbyar zhing bstan pa ; mtha' mthong ba dang mtha' mi mthong ba mtshungs par sbyar zhing bstan pa (mvyut_7614)