yatra sūryacandramasāṃ prabhāyā gatir nāsti

From Rangjung Yeshe Wiki - Dharma Dictionary
DictionariesMahāvyutpattiyatra sūryacandramasāṃ prabhāyā gatir nāsti
< Dictionaries‎ | Mahāvyutpatti
Jump to navigation Jump to search
yatra sūryacandramasāṃ prabhāyā gatir nāsti

gang na nyi ma dang zla ba'i 'od mi 'bab pa ; gang na nyi ma dang zla ba'i 'od mi babs pa (mvyut_6298)