919

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
སྒྲིབ་པ་དང་ཆོད་པ་དང་ཀུན་ནས་ལྡང་བ་ཐམས་ཅད་དང་བྲལ་བ།
English is void of all imperfections or defects
Chinese 遠難障斷所為
Sanskrit (dev) सर्वावरणविवरणपर्युत्थानविगतः (सर्वावरणपर्युत्थानपर्युपस्थानविगतः)
Sanskrit (translit) sarvāvaraṇa-vivaraṇa-paryutthāna-vigataḥ (sarvāvaraṇa-paryutthāna-paryupasthāna-vigataḥ)
Sanskrit (Tibetanized) སརྦཱ་བ་ར་ཎ་པཪྻུ་ཏྠཱ་ན་བི་ག་ཏཿ།

{{#arraymap:{{#replace:{{{ Tibetan | }}}|/| }}

|; |@@@ | | }}