'byor ldan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'byor ldan
vi. ṛddhimān — de ltar mi de 'byor bar ldan pa ste/ /rgas shing 'khogs la shin tu gtugs par gyur// etādṛśo ṛddhimato naraḥ syājjīrṇaśca vṛddhaśca mahallakaśca sa.pu.44ka/76; āḍhyaḥ — ibhya āḍhyo dhanī a.ko.206kha/3.1.10; ādhyāyanti tadupajīvina enaṃ smarantīti āḍhyaḥ dhyai cintāyām a.vi.3.1.10; samṛddhaḥ lo.ko.1731;
  • saṃ. = phun tshogs sampattiḥ, sampad — sampadi sampattiḥ śrīśca lakṣmīśca a.ko.191ka/2.8.81; sampadyate janairiti sampat, sampattiśca a.vi.2.8.81.

{{#arraymap:'byor ldan

|; |@@@ | | }}