'chi med

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'chi med
= 'chi ba med pa
  • kri. na mriyate — mriyate na phalabhraṣṭaḥ abhi.ko.6.60; na kālaṃ karoti — naiva hi kaścit phalāt parihīṇaḥ kālaṃ karoti abhi.bhā.35kha/1005;
  • saṃ.
  1. maraṇābhāvaḥ — svapnamūrcchādyavasthāsu cittaṃ ca yadi neṣyate smṛtiḥ syāt tatra cotpattau maraṇābhāva eva vā ta.sa.70kha/660
  2. = thar pa amṛtam, mokṣaḥ — prāptaṃ tvayā padavaraṃ amṛtaṃ viśokaṃ saddharmavṛṣṭi tribhave abhivarṣa śīghram la.vi.170ka/255; 'chi med go 'phang amṛtapadam ta.sa.128ka/1099
  3. = lha amaraḥ, devaḥ — 'chi med bdag po amarādhipatiḥ a.ka.55.56; 'chi med ldan amarāvatī a.ka.42.4; amartyaḥ — athāmartyapatirgatvā supriyaṃ punarabravīt a.ka.80.12
  4. = sman amṛtam, auṣadham mi.ko.53ka
  5. = sle tres amṛtā, guḍūcī mi.ko. 58kha;

{{#arraymap:'chi med

|; |@@@ | | }}