'du ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'du ba
kri. (varta, bhavi.; 'dus pa bhūta.; aka.) sannipatati — der grong khyer chen po drug po thams cad nas skye bo mang po 'du'o// tatra sarvebhyaḥ ṣaḍbhyo mahānagarebhyo janakāyaḥ sannipatati a.śa.200ka/185; samavaiti— gang la 'bras bu gang 'du ba de ni de'i ('du ba'i )rgyu ste yatra hi yatsamavaiti kāryaṃ tat tasya samavāyikāraṇam ta.pa.258ka/232; ālīyate —der chos rnams sa bon du 'du ba'am bdag tu 'dzin pas sems can du 'du ba'i phyir kun gzhi rnam par shes pa'o// ālīyante tasmin dharmā bījataḥ, sattvā vātmagrāheṇetyālayavijñānam abhi.sa.bhā.9kha/11;
  • saṃ.
  1. antarbhāvaḥ — tshad ma yin na'ang 'di dag gi nang du ji ltar 'du ba prāmāṇye vā kathamihāntarbhāvaḥ ta.pa.41ka/530
  2. saṃyogaḥ — 'du ba dang 'bral ba'i gter du gyur pa'i lus saṃyogaviyoganidhānabhūtaṃ samucchrayam śi.sa.152kha/147; saṃprayogaḥ — rang bzhin stong pa nyid dang'du ba stong pa nyid dang svabhāvaśūnyatā…saṃprayogaśūnyatā da.bhū.224ka/34; saṅgaḥ — rab kyi rtsal gyis rnam par gnon pa gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa ni 'du ba'am mi 'du ba ma yin te na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni saṅgo vā asaṅgo vā su.pa.44ka/21; saṅgati — 'gro ba dang 'chi 'pho dang skye ba dang'du ba dangrgyu la mngon par chags pa gatiścyutirupapattiḥ…saṅgatiḥ…kāraṇābhiniveśaśca la.a.126kha/72
  3. = tshogs pa sampātaḥ — slong ba'i skye bo 'du ba nyung bar mthong nas praviralaṃ yācakajanasampātamabhisamīkṣya jā.mā.8ka/8; sannipātaḥ — zan gyi phyir 'du ba'i don du gan+DI dang gaN+DI chung ngu gnyis ka brdung ngo// bhuktyarthasannipātārthamubhayoḥ kaṭikāgaṇḍyordānam vi.sū.56kha/71; sāmagrī — 'du ba'i dus su stan bsham pa la sogs pa nas yon tan gyi skabs kyi bar dag go/ sāmagrīvelāyāṃ prajñapanādyāguṇagatāt vi.sū.87kha/105
  4. āyaḥ i. arthāgamaḥ — phyogs gcig tu dong nas 'du ba dang 'god pa'i rtsis bya bar brtsams so// ekānte'pakramya āyaṃ vyayaṃ ca tulayitumārabdhaḥ vi.va.255ka/2.157; dge 'dun gyi/ /'du ba'i sgo ni 'phrog pa dang// saṅghāyadvārahārikā abhi.ko.15ka/4.106 ii. utpādarāśiḥ — blo gros chen po 'du ba zhes bya ba ni skye ba'i phung po ste/ 'dus pa 'ong ba las 'byung ngo// āyo nāma mahāmate utpādarāśiḥ, samūhāgamādutpadyate la.a.125ka/71
  5. vivartaḥ, kalpabhedaḥ — 'jig rten gyi khams de'i 'du ba dang 'jig pa'i bskal pa la'ang zhugs par gyur to// tasyāśca lokadhātoḥ saṃvartavivartakalpānavatarati sma ga.vyū.126ka/213
  6. melāpakaḥ, melāpakasthānabhedaḥ — kye bcom ldan 'das 'du ba'i gnas du lags/ bcom ldan 'das kyis bka' stsal pa/ gnas dang nye ba'i gnas dang ni/…/de bzhin 'du ba nye 'du ba// he bhagavan ke te melāpakasthānāḥ bhagavānāha—pīṭhañcopapīṭhañca…melāpakopamelāpakastathā he.ta.8ka/22; melā — de la phyi rol zhes 'du ba/ /bzang po'i spyod yul la gnas pa/ /de la 'du bar rnal 'byor mas/ /gang smras de ltar thams cad bya// bāhyeti tatra melāyāṃ divyagocaramāśritā yad vadanti yoginyastat sarvaṃ kartavyam he.ta.8ka/22
  7. = 'du ba'i gtam saṅgaṇikā, apratirūpakathā — 'du ba dang 'du 'dzi dang gnyid dang sgrib pa med par bya'o// saṅgaṇikāsaṃsargamiddhanivaraṇavigatena bhavitavyam la.a.74ka/22
  8. = 'du ba nyid saṅgatā — gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa 'du ba yang ma yin mi 'du ba yang ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o// yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi saṅgatā nāpyasaṅgatā, iyaṃ prajñāpāramitā su.pa.44ka/21
  9. samudayaḥ — dngos po'i rang bzhin bdun yod de/ 'di ltar 'du ba dngos po'i rang bzhin dang saptavidho bhāvasvabhāvo bhavati yaduta samudaya(bhāva)svabhāvaḥ la.a.70ka/18; āyogaḥ — de bzhin phyugs dang ba lang lug mang ste/ /'phel zhing 'du ba dang ni de bzhin zhing/ /bran pho bran mo mngag pa'i tshogs mang ste// gāvaḥ paśūścaiva tathaiḍakāśca prayoga āyoga tathaiva kṣetrā dāsī ca dāsā bahu preṣyavargaḥ sa.pu.44ka/76;
  • pā. samavāyaḥ
  1. sambandhabhedaḥ — 'brel pa ni gnyis kho na ste/ ldan pa'i mtshan nyid dang 'du ba'i mtshan nyid do// dvividha eva sambandhaḥ — saṃyogalakṣaṇaḥ, samavāyalakṣaṇaśca ta.pa.262ka/240; de la lus dang dbang po dang yang dag par ldan pa'i mtshan nyid ni de'i 'brel pa'o// blo dang tshor ba dag ni 'du ba'i mtshan nyid do// tatra śarīrendriyaiḥ saṃyogalakṣaṇastasya sambandhaḥ, buddhivedanābhistu samavāyalakṣaṇaḥ ta.pa.193ka/102
  2. padārthabhedaḥ — rdzas dang yon tan dang las dang spyi dang bye brag dang 'du ba zhes bya ba tshig gi don drug dravyaguṇakarmasāmānyaviśeṣasamavāyākhyāḥ ṣaṭ padārthāḥ ta.pa.257ka/231;

{{#arraymap:'du ba

|; |@@@ | | }}