'dzin pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'dzin pa
* kri. (varta.; saka.; gzung ba bhavi., bzung ba bhūta., zungs vidhau)
  1. gṛhṇāti — skye ba'i lus bor te sprul pa'i lus 'dzin pa janmakāyaṃ tyaktvā nirmāṇakāyaṃ gṛhṇāti sū.vyā.176ka/70; ji ltar 'dod pa bzhin du skye ba 'dzin to// upapattiṃ gṛhṇāti yatheṣṭam sū.vyā.175kha/69; udgṛhṇāti — gang shes rab kyi pha rol tu phyin pa 'di 'dzin pa dang ya imāṃ prajñāpāramitāmudgṛhṇāti a. sā.46ka/26; thos pa de 'dzin zhing 'don par byed do// tacchrutamudgṛhṇāti paṭhati abhi.sphu.161ka/891; gṛhyate — bya gag snag tsas bskus pa la/ /de nyid thi bar mi shes 'dzin// masimrakṣitako yadvad gṛhyate kurkuṭo'budhaiḥ la.a.161kha/112; mi slu 'ba' zhig pa la yin/ /de ni mngon sum gyis 'dzin to// kevalatve visaṃvādastatpratyakṣeṇa gṛhyate pra.a.5ka/6; dhatte — da ni dam pa'i chos kyi smon lam 'di dag blo gros nor ldan blo yis 'dzin// saddharmapraṇidhānametadadhunā dhatte dhiyā dhīdhanaḥ a.ka.292ka/108.7; khyod gdongrngul gyi chu yi thigs pa yi/ /dog pa mu tig 'od can 'dzin// te…mukhaṃ muktāruco dhatte gharmāmbhaḥkaṇamañjarīḥ kā.ā.324kha/2.70; nidhatte — skye bo legs byas spyod cing dkar ba 'dir yang nyes byas dag gi cha//'dzin janaḥ śubhre'pyasmin sukṛtacarite duṣkṛtakaṇānnidhatte a.ka.197ka/83.16; dhriyate — khyod kyi zhabs kyi chu skyes ni/ /sa skyong rnams kyis spyi bor 'dzin// dhriyate mūrdhni bhūpālairbhavaccaraṇapaṅkajam kā.ā.324ka/2.68; bibharti — thal ba skra yi mchod phyir thogs/ /rnal 'byor pa yis spyod pas 'dzin// bhasmakeśapavitraṃ ca yogī bibharti caryayā he.ta.7ka/20; dhārayati — bdag la cod pan dang rna cha dang se mo do'i chun pos 'dzin to// mama divyamaulīkuṇḍalasragdāmāni dhārayati kā.vyū.224ka/286; sandhārayati — gos rnam pa sna tshogs kyis 'dzin to// nānāvidhairvastrairmama sandhārayati kā.vyū.224ka/287; dhāryate — sems kyis su ni lus 'dzin te/ /yid ni rtag tu rlom sems byed// cittena dhāryate kāyo mano manyati vai sadā la.a.175kha/137; vahati — gang zhig lus ni rab tu gtong yang spu long tshogs 'dzin 'dar ba mi mnga' ba// niṣkampaḥ pulakotkaraṃ vahati yaḥ kāyaṃ pradāneṣvapi a.ka.47ka/5.1; grasati — de ltar gzas zin pa rnam pa gnyis te/ nya la cha rdzogs pa'i mthar zla ba sgra gcan gyis 'dzin cing gnam stong la cha dang po 'char ba'i thog mar ro// evaṃ dvidhā grahaṇaṃ candramasaḥ, pūrṇimāyāṃ pūrṇakalāntaṃ grasati, amāvasyāyāṃ prathamakalodayādiṃ rāhuriti vi.pra.159kha/1.8; avasīyate — yang sgro btags pa'i don 'dzin pa na rang gi mtshan nyid du 'dzin te sa punarāropito'rtho gṛhyamāṇaḥ svalakṣaṇatvenāvasīyate nyā.ṭī.44kha/72
  2. udgrahīṣyati — rigs kyi bu'am rigs kyi bu mo gang shes rab kyi pha rol tu phyin pa 'di 'dzin pa dang ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati a.sā.46ka/26
  3. adhāt — 'od kyis nyi bzhin nyi ma yis/ /nyin bzhin nyin gyis mkha' la bzhin/ /rnam par gnon pas khyod la dpal/ /'dzin zhes de ni phreng ba'i dpe// pūṣṇyātapa ivāhnīva pūṣā vyomnīva vāsaraḥ vikramastvayyadhāllakṣmīmiti mālopamaiva sā kā.ā.323kha/2.42
  4. gṛhyeta — gal te ji ltar gnas pa 'dzin pa/ de lta na de nyid rtogs par 'gyur gyi evaṃ hi sa evāvabuddho bhavati, yadi yathāsthito gṛhyeta ta.pa.191ka/845; dhārayet — de nyid rab tu brkyang ste 'dzin pa ni gtor ma'i phyag rgya'o// etāmeva prasāritāṃ dhārayed balimudrā sa.du.113kha/184; vahatu — 'di nyid du ni gzhan skyes rig byed 'di/ /lha dang skye dgu sogs las bsreg bya 'dzin// ihaivāyamitaro jātavedā devebhyo havyaṃ vahatu prajānan (prajādibhyaḥ pā.bhe., bho.pā.) vi.pra.139ka/3.75;
  • saṃ.
  1. grahaḥ i. svīkāraḥ — grong khyer bu ram shing 'phel gyi/ /dpal ldan don mthun mgon po'i bu/ /khyu mchog byin zhes bya ba ni/ /de yi lag pa 'dzin par 'dod// śrīmataḥ sārthanāthasya nagare puṇḍravardhane sūnurvṛṣabhadattākhyastatpāṇigrahamiṣyate a.ka.248kha/93.4; 'jigs dang brtan sogs 'du byed las/ /'bros dang mtshon 'dzin la sogs pa// bhayadhairyādisaṃskārā dravaśastragrahādayaḥ pra.a.68ka/76; pratigrahaḥ — da ltar byung ba'i mig de dang 'dra ba'i bya ba gang zhig yin/ 'bras bu 'byin pa dang 'dzin pa yin no// pratyutpannasya tatsabhāgasya cakṣuṣaḥ kiṃ kāritram? phaladānapratigrahaḥ abhi.bhā.240kha/808; grahaṇam — ci ste bya ba'i mtshan nyid ni 'bras bu 'byin pa dang 'dzin pa yin te atha phaladānagrahaṇalakṣaṇaṃ kāritram ta.pa.82kha/617; bzung ba 'dzin phyir kun rdzob ni/ /mi 'dod blo ni tshad ma nyid// gṛhītagrahaṇānneṣṭaṃ sāṃvṛtaṃ dhīpramāṇatā pra.a. 18kha/21; skye gnas dman par skyes pa rnams kyis rig byed bklag pa dang rab tu byung ba dbyig pa 'dzin pa yang mi bya'o// nikṛṣṭayonijātairvedādhyayanaṃ na kartavyam, pravrajyādaṇḍagrahaṇañca vi.pra.141ka/1.1; brda 'dzin pa la sogs pa med par de las byung ba'i shes pa 'byung bar 'gyur ro// tathā saṅketagrahaṇādikamantareṇa tadbhāvi jñānaṃ syāt ta.pa.204ka/876; upagrahaṇam — sna tshogs pa'i don gyi yul can ma yin te/ ba lang ngo snyam pa'i rnam pa 'dzin pa skyes pa'i phyir nānārthaviṣayā na vā bhavanti; gaurityākāropagrahaṇotpādyamānatvāt ta.pa.136ka/723; ādānam—de yi yo byad 'dzin pa ni/ /kye ma 'ching ba'i lcags sgrog yin// tasyāḥ parikarādānamaho nu bandhaśṛṅkhalā a.ka.287kha/37.5; ādhānam — dam pa'i lam la rnam par sbyor zhing yon tan tshogs rnams 'dzin pa rtag tu slob// sanmārge viniyojanaṃ guṇagaṇādhāne sadā'dhyāpanam a.ka.309ka/40. 27 ii. upalabdhiḥ — rnam rtog med par spyi 'dzin min// vinā vikalpena na sāmānyagrahaḥ pra.vā.121ka/2.75; dngos med blo ni med par de/ /rtag tu 'ba' zhig 'dzin par 'dod/ /gzhan dang 'dre ba med par ni/ /rtogs pa 'ba' zhig 'dzin pa yin// vinā (a bho.pā.)bhāvamatiṃ tacca kevalagrahaṇaṃ sadā parānanupraveśena pratītiḥ kevalagrahaḥ pra.a.5ka/6; upagrahaḥ — da ltar ba'i rang bzhin 'dzin pa la 'jug pa'i mngon sum ni snga ma dang phyi ma'i rang bzhin mthong bar nus pa ma yin no// na khalu vartamānarūpopagrahapravṛttamadhyakṣaṃ pūrvāpararūpamīkṣituṃ kṣamate pra.a.7kha/9; parigrahaḥ — 'byung bar 'gyur ba'i don byed pa'i/ shes pas snga ma'i rang bzhin dang 'brel pa 'dzin pa yang ma yin no// nāpi bhāvinā'rthakriyājñānena pūrvarūpasambandhaparigrahaḥ pra.a.22ka/25; rgyu dang 'bras bu'i 'brel pa 'dzin pa kāryakāraṇasambandhaparigrahaḥ pra.a.4kha/6; udgrahaḥ — yang rnam pa gsum du snang ba ni yid dang 'dzin pa dang rnam par rtog par snang ba ste'dzin pa ni rnam par shes pa lnga'i tshogs so// punastrividhābhāso manudgrahavikalpābhāsaḥ …udgrahaḥ pañcavijñānakāyāḥ sū.vyā.172ka/65; parāmarśaḥ — de ni gcig tu 'dzin pa'i yul yin pa'i phyir ro// tadekaparāmarśaviṣayatvāt pra.a.41ka/47; grahaṇam gang gis ming 'dzin pa sngon du 'gro ba can gyi don 'dzin pa la 'jug pa nye bar rtog par byed pa'o// yena nāmagrahaṇapūrvikāmarthagrahaṇapravṛttimupalakṣayate sū.vyā. 167kha/59; 'das pa'i don 'dzin pa'i nus pa med pa'i phyir ro// atītārthagrahaṇāsāmarthyāt ta.pa.7kha/461; du ba la sogs pa'i mtshan ma 'dzin pa dhūmādinimittagrahaṇam vi.pra.67kha/4.120; brda 'dzin pa las saṅketagrahaṇāt ta.pa.197kha/860; pragrahaṇam — de lta bu'i ye shes snang bas 'dzin par yongs su rtsom ste evaṃ jñānāvabhāsapragrahaṇamārabhate da.bhū.257ka/53
  2. grāhaḥ — de tshe gzung dang 'dzin pa yang/ /nor bar mthong bas phyir ldog go// tadā grāhaśca grāhyaṃ ca bhrāntiṃ dṛṣṭvā nivartate la.a.89ka/36; byis pa 'dzin pas rnam bslad de// bālā grāhaviparyastāḥ la.a.163ka/114; med pa la yod par 'dzin pa asati sadgrāhaḥ sū.vyā.178kha/72; upasaṃgrahaḥ — longs spyod 'dzin par brel ba yi/ /'bangs dang 'bangs mo'i tshogs rgyas dang// bhogopasaṃgrahavyagradāsadāsīgaṇāvṛtān a.ka.71ka/60.28; udgrahaṇam — dge ba goms pa las te/ tshe 'di nyid la rtag tu nyan pa dang 'dzin pa dang 'chang ba la sogs pa las śubhābhyāsādvā dṛṣṭa iva (eva bho.pā.) dharme satataśravaṇodgrahaṇadhāraṇādibhiḥ sū.vyā.140ka/16
  3. dhṛtiḥ — 'dzin par 'dod pa yid la byed pa ni/ pha rol tu phyin pa'i ched kyi chos dang don 'dzin par 'dod pa'i phyir ro// dhṛtyabhilāṣamanaskāraḥ pāramitādhipateyadharmārthadhāraṇābhilāṣāt sū.vyā.178ka/72; dhāraṇam— 'dzin pa'i phyir rten yin no// dhāraṇādādhāraḥ pra.a.73ka/81; gang ltung ba de ni mi 'dzin la/ gang 'dzin pa de ni ltung ba ma dmigs te yaśca patati na tasya dhāraṇam yasya ca dhāraṇaṃ na tasya patanopalambhaḥ pra.a.73kha/81; gzungs dang spobs pa dang ldan pa ni bkod ma lta bu ste/ chu 'dzin zhing mi zad par 'byin pa dang chos mthun par thos pa dang ma thos pa'i chos kyi tshig dang don 'dzin zhing mi zad par 'byin pa'i phyir ro// dhāraṇīpratibhānasahagato gandharvopamaḥ udakadhāraṇākṣayodbhedasādharmyeṇa śrutāśrutadharmārthadhāraṇākṣayodbhedataḥ sū.vyā.141kha/18; dhāraṇā — de mthong nas ni de dag rnams/ /ya mtshan bsam gtan 'dzin par gyur// taṃ vilokyābhavat tāsāṃ vismayadhyānadhāraṇā a.ka.229kha/25.56; vidhāraṇam — 'gro ba ngan par 'gro ba las 'dzin pa'i don dang kugatigamanavidhāraṇārthena pra.pa.101ka/132
  4. = rtogs pa pratipattiḥ, jñānam — gal te de lta na 'o na blo la yang yul gyi gzugs brnyan 'dzin pa 'khrul pa yin mod/ gzugs brnyan 'dzin par 'gyur ba ni ma yin no zhe+e na yadyevam, buddhāvapi tarhi viṣayacchāyāpratipattirbhrāntirevāstu, mā bhūcchāyāpratipattiḥ ta.pa.208kha/134; adhigamaḥ — yang dang yang du rnam rtog pa'ang/ /ji srid 'dzin par gyur ba rnams/ /de dang 'brel pa'i rjes 'brangs nas/ /thams cad mngon sum nyid du 'dod// punaḥ punarvikalpe'pi yāvānadhigamo bhavet tatsambandhānusāreṇa sarvaṃ pratyakṣamiṣyate ta.sa.47kha/471
  5. grāsaḥ — sgra gcan gdong dang zla ba mnyam par 'gro ste mngon du phyogs par 'dzin pa kho nar 'gyur ro// rāhorvrajati candraḥ samamukhaḥ sammukho grāsaḥ eva bhavati vi.pra.189ka/1.52; thams cad 'dzin pa sarvagrāsaḥ vi.pra.202ka/1.86; phyed 'dzin pa ardhagrāsaḥ vi.pra.202ka/1.86
  6. = nges par 'dzin pa nigrahaḥ — ji ltar 'dod pa'i gzugs 'dzin te/ gzugs nges pa yatheṣṭaṃ rūpanigrahaḥ rūpāvadhāraṇam ta.pa.74kha/602; avadhāraṇam — gnod pa ste don rnam pa gzhan du 'dzin pa dang rgyu sun phyung ba'i shes pa yin pas bādhāḥ arthānyathātvāvadhāraṇaṃ kāraṇaduṣṭatvajñānaṃ ca ta.pa.225kha/919; udgrahaṇam — 'du shes ni yul la mtshan mar 'dzin pa'o// saṃjñā viṣayanimittodgrahaṇam tri.bhā.151kha/41; de la 'dzin pa ni 'di sngon po nyid yin gyi ser po ni ma yin no zhes rtog pa'o// tasyodgrahaṇaṃ nirūpaṇaṃ nīlametat, na pītamiti tri.bhā.151kha/41
  7. = 'dzin pa nyid grāhitvam — dbang po'i rnam par shes pa ni nye ba tsam 'dzin pa'i phyir don la ltos pa yin la indriyavijñānaṃ tu sannihitārthamātragrāhitvādarthasāpekṣam nyā.ṭī.41kha/52; grāhitā — mig la sogs pa'i rnam par shes pa bzhin du so sor nges pa'i don 'dzin pa dang cakṣurādivijñānavat pratiniyatārthagrāhitā ta.pa.95ka/642; ādhāraṇatā — yon tan thams cad kyi dri zhim po 'dzin pas spos kyi snod lta bu'o// gandhakaraṇḍabhūtaṃ sarvaguṇagandhādhāraṇatayā ga.vyū.311ka/397; adhigantṛtvam—bcad pa'i don la 'dzin pa'i phyir/ /phyi ma dran pa'i blo dang mtshungs// vijñātārthādhigantṛtvāt smārtajñānasamaṃ param ta.sa. 48ka/474
  8. = chu 'dzin pa āharaṇam — chu 'dzin pa'i 'bras bu thun mong ba udakāharaṇasādhāraṇakāryā pra.a. 90kha/98
  9. vahanam — da ni khyod kyis gnyen tshan gyi khur dag 'dzin par bzod do// kuṭumbabhāravahanayogya idānīṃ tvam nā.nā.225kha/6
  10. uddhānam (khrims las 'das pa la btson sogs 'ching ba'i ming) mi.ko.43kha
  11. pratyayatvena prayogaḥ i. yat/ṣyañ — bram zer 'dzin pa brāhmaṇyam la.vi.15kha/17; dge sbyong du 'dzin pa śrāmaṇyam la.vi.15kha/17 ii. dra.sgra gcan 'dzin rāhulaḥ sa.pu.82kha/139; gru 'dzin potalaḥ a.ka.236kha/27.21;
  • pā.
  1. dhāraṇā, yogāṅgaviśeṣaḥ — so sor sdud dang bsam gtan dang/ /de bzhin srog rtsol 'dzin pa dang/ /rjes su dran dang ting nge 'dzin/ /sbyor ba yan lag drug tu 'dod// pratyāhārastathā dhyānaṃ prāṇāyāmaśca dhāraṇā anusmṛtiḥ samādhiśca ṣaḍaṅgo yoga iṣyate vi. pra.64ka/4.112
  2. dhṛtiḥ i. (jyo.) yogaviśeṣaḥ — sel ba dang'dzin pa dangtshangs pa dang dbang po dang khon 'dzin zhes pa ste sbyor ba nyi shu rtsa bdun no// viṣkambhaḥ…dhṛtiḥ…brahmā aindraḥ vaidhṛtiriti saptaviṃśati yogāḥ vi.pra.179kha/1.36 ii. pṛthivīdhātoḥ karma — sa dang chu dang me dang rlung gi khams 'di dag ni go rims bzhin du 'dzin pa dang sdud pa dang smin par byed pa dang rgyas par byed pa'i las dag tu grub po// dhṛtisaṃgrahapaktivyūhanakarmasvete yathākramaṃ saṃsiddhāḥ pṛthivyaptejovāyudhātavaḥ abhi.bhā.32ka/42
  3. grāhikā, adhimuktibhedaḥ — mos pa rnam par dbye ba la tshigs su bcad pa gnyis so//…skyes pa'dzin pa ni nang gi ste/ gang gis dmigs pa la mos par byed pa'o// adhimuktiprabhedalakṣaṇavibhāge ślokau…jātā…grāhikā ādhyātmikā, yayālambanamadhimucyate sū. vyā.162ka/52
  4. udgrahaṇam, dharmacaryābhedaḥ ma.vyu.908 (21ka)
  5. śṛṅgāraḥ, nṛtyaprakāraḥ — gar thabs kyi rnam grangs kyi ming la/ śṛṅgāraḥ steg pa'am sgeg pa'am 'dzin pa ma.vyu.5036 (76kha)
  1. dadhānaḥ — mchu mdzes dmar bas phye ba so yi 'od/ /yal 'dab lta bu 'dzin cing rab smras pa// uvāca śoṇādharakāntibhinnāṃ dantadyutiṃ pallavitāṃ dadhānaḥ a.ka.30kha/53.35; pi Sha ta ka'i char gyis lhun po dang mtshungs mdzes pa 'dzin pa ma la ya dag la// vṛṣṭyā piṣṭātakasya dyutimiha malaye merutulyāṃ dadhānaḥ nā.nā.235ka/90; dadhat — bsam gtan la bzhugs don kun gyi/ /yul can sems brtse gcig 'dzin pas// dhyānāpannaśca sarvārthaviṣayāṃ dhāraṇāṃ dadhat ta.sa. 118ka/1018; gṛhyamāṇaḥ — dus su gtogs pa nyid kyi sgra tsam gyi khyad par can rnam par dbye ba'i cha dag ni yi ge rnams 'dzin pa na rtog (rtogs )pa'i yan lag yin no// kālagatā evaite dhvanyupādhikāḥ pravibhāgā varṇeṣu gṛhyamāṇāḥ pratipattyaṅgam ta.pa.159ka/771
  2. gṛhītaḥ — bye brag med pa 'dzin snyam na/ /ldog pa las ni spyi zhes brjod/ /des ni spyi ni bye brag las/ /bye brag can nyid du mi 'thad// nirviśeṣaṃ gṛhītaścedbhedaḥ sāmānyamucyate tato viśeṣāt sāmānyaviśiṣṭatvaṃ na yujyate ta. sa.47ka/467; dhṛtaḥ — zla ba bde 'byung gtsug gis 'dzin// candraḥ śambhuśirodhṛtaḥ kā.ā.323ka/2.31; bla ma slob dpon 'dod lha la/ /phyag 'tshal don du 'khor lo 'dzin// gurvācāryeṣṭadevasya namanārthaṃ cakrikā dhṛtā he.ta.26ka/86; rkang pa zung zhig dag nas 'dzin cing rkang pa zung zhig 'phyang ba glang chen pags pa'i gos aṃghriyugmād dhṛtamaṃghriyugmaṃ lambamānaṃ gajacarmapaṭam vi.pra.71ka/4.131; āttaḥ — 'dzin zhes bya ba ni bzung ba'o// ātta iti gṛhītaḥ ta.pa.230kha/931; ji ltar tshad mas de bzhin nyid 'dzin pa de ltar log pa nyid tshad ma ma yin pas mi mtshungs te yathā pramāṇena tathātvamāttaṃ na tathā mithyātvamapramāṇeneti na samānam ta.pa.230kha/931; jñātaḥ — phyi yi dngos po zhes 'dzin te/ /sgra yi don du kha cig 'dod// sa bāhyaṃ vastviti jñātaḥ śabdārthaḥ kaiścidiṣyate ta.sa.33kha/351; cihnitaḥ — bag med 'dod pa spyod pa dang/ /rgyal po de ni gdon gyis 'dzin// pramādī kāmacārī ca sa rājā grahacihnitaḥ ma.mū.319kha/500
  3. grāhyam — de 'dzin don gcig nyid dag gis/ /sgra la blo gcig 'gyur ba yin// tadgrāhyaikārthatābhyāṃ ca śabde syādekatāmatiḥ ta.sa.99kha/881;

{{#arraymap:'dzin pa

|; |@@@ | | }}