'gyur ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'gyur ba
= 'gyur
  • kri.
  1. i. (varta.) bhavati — bde bar gshegs pa'i dngos grub 'gyur siddhirbhavati saugatī gu.si.1.88/66; nyan thos su gyur nas rang sangs rgyas su 'gyur ro śrāvako bhūtvā pratyekabuddho bhavati sū.a.176ka/70; ldog par 'gyur vyāvṛttirbhavati sū.a.142kha/20; eti — 'jam dbyangs nyid du 'gyur mañjughoṣatvameti vi.pra.153ka/3.100; upaiti — tshad mar 'gyur prāmāṇyamupaiti ta.pa.168ka/793; gacchati — de nas 'chi bar 'gyur tato maraṇaṃ gacchati vi.pra.246kha/2.61; vrajati — sa bdun gyi dbang phyug nyid du 'gyur ro saptabhūmīśvaratvaṃ vrajati vi.pra.153ka/3.100; yāti — lus 'di 'jig par 'gyur ayaṃ kāyaḥ kṣayaṃ yāti a.ka.24.162; gnyid du 'gyur nidrāṃ yāti vi.pra.61kha/4.108; prayāti — mi mthun phyogs nyid du 'gyur ro prayāti hi .vipakṣatām ta.sa.51kha/506; anuyāti — de rnams gsum du 'gyur tadanuyāti traividhyam he.ta.23ka/76; prāpnoti — don med par 'gyur vyarthā prāpnoti ta.pa.167ka/790; vartate ma.vyu.5341; saṃvartate — kun tu 'dod chags par 'gyur saṃrāgāya saṃvartate a.śa.279ka/256; saṃpadyate — de ni tshig tsam du 'gyur tadvāṅmātraṃ saṃpadyate la.a.131ka/77; āpadyate — rlung sgrar 'gyur ro vāyurāpadyate śabdatām ta.pa.186kha/834; prasajyate — 'di lta bu'i nyes par 'gyur eṣa doṣaḥ prasajyate la.a.97ka/43; vikriyate — gang 'gyur na yang gang mi 'gyur yasya vikāre'pi yanna vikriyate ta.pa.95ka/642 ii. (bhavi.) bhaviṣyati — skye bar 'gyur utpattirbhaviṣyati ta.pa.255ka/983; rig par 'gyur saṃvittirbhaviṣyati ta.pa.116ka/682; khyod ni rgyal por 'gyur bhaviṣyasi tvaṃ rājā vi.va.141kha/1.31; kariṣyati — 'pho bar 'gyur ro saṃkrāntiṃ kariṣyati a.śa.46kha/40 iii. (vidhyādau) bhavatu — sambandho'pi tarhyākṛtidvāreṇānādirbhavatviti cet ta.pa.153kha/760; bhavet — tasyām…ko vyāpāro'paro bhavet ta.sa.73kha/686; rnal 'byor pa ni sangs rgyas 'gyur buddho bhavedasau yogī jñā.si.2.6; syāt he.ṭī.63/141.2; vrajet — nyams par 'gyur kṣayaṃ vrajet ta.sa.104kha/921; āpatet — phyogs ni ma tshang nyid du 'gyur pakṣanyūnatvamāpatet ta.sa.118ka/1018; īyāt — rab tu dga' bar 'gyur ramaṇīyataratvamīyuḥ jā.mā.3/1
  2. (sa.kri.) i. (varta.) : 'gro bar 'gyur gacchati bo.bhū.37kha/43; sdod par 'gyur tiṣṭhati bo.bhū.37kha/43; phyag 'tshal bar 'gyur vandyate vi.pra.92ka/3.3 ii. (bhavi.) : 'gro bar 'gyur gamiṣyati — ngan 'gro dag tu 'gro bar 'gyur apāyaṃ ca gamiṣyanti gu.si.9.29/28; sangs rgyas 'gyur saṃbhotsyate — 'gro la phan phyir sangs rgyas 'gyur saṃbhotsyante jagaddhitāḥ pra.vi.1.26; byed par 'gyur kariṣyanti a.ka.97.98; 'jig par 'gyur naṅkṣyati ta.sa.78ka/727; 'khor bar 'gyur bhramiṣyati a.śa.102ka/92; rtogs par 'gyur prapatsyate ta.sa.120ka/1040 iii. (vidhyādau) : rtogs par 'gyur prabodhayet ta.pa.140kha/733; snang bar 'gyur dṛśyet ta.sa.11ka/132; chags par 'gyur rajyeta abhi.bhā.48kha/1057; snang bar 'gyur bhāseran ta.pa.206ka/881; skye bar 'gyur utpadyeran ta.pa.295ka/302; 'jug par 'gyur vartteran ta.pa.304ka/322
  • saṃ.
  1. = gzhan nyid du 'gyur ba pariṇāmaḥ, santateḥ anyathātvam — ko'yaṃ pariṇāmo nāma ? santateranyathātvam abhi.bhā.2.36; la.a.108kha/55; vipariṇāmaḥ — vipariṇāmaḥ punaranyathātvam abhi.sphu.156ka/882; vipariṇatiḥ — sukhāyā vedanāyāstadvedanīyānāṃ ca dharmāṇāṃ vipariṇāmena daurmanasya utpādāt tadvipariṇatirvipariṇāmaduḥkhatā abhi.sa.bhā.32ka/44; vipariṇamanam — anunayena cittasya vipariṇamanaṃ vipariṇāmaduḥkhatā abhi.sa.bhā.32ka/44
  2. (pā.) parāvṛttiḥ — cittamātraṃ na dṛśyo'sti bhūmīnāṃ nāsti vai kramaḥ nirābhāsaparāvṛttiśataṃ kena bravīṣi me la.a.66kha/14
  3. vikāraḥ — yid kyi 'gyur ba manaso vikāraḥ ta.pa.96ka/644; 'dod chags la sogs pas 'gyur ba rāgādibhirvikāraḥ sū.a.234ka/146; yaduta rūpasyānyathābhūtadarśanaṃ na bhūtānāṃ suvarṇasaṃsthānabhūṣaṇavikāradarśanavat la.a.138ka/84; vikriyā — cittasya yāsau prakṛtiḥ prabhāsvarā na jātu sā dyauriva yāti vikriyām ra.vi.1.63; akṣavad rūparasavadarthadvāreṇa vikriyā pra.vā.1.50; vikṛtiḥ — sarpādibhrāntivaccāsyāḥ syādakṣavikṛtāvapi pra.vā.2.297; viprakāraḥ — lus 'gyur ba kāyaviprakāraḥ vi.sū.16kha/18; bhaṅgaḥ — bhaṅge'syāsteṣāṃ bhaṅgaśca dṛśyate pra.vā.1.41; manomaterhi bhaṅge bhayaśokaharṣakrodhādinā cakṣurādivikāradarśanāt pra.a.51ka/58
  4. bhāvaḥ i. (pā.) sthāyibhāvādiḥ — nyams dang 'gyur ba dag gis gtam rasabhāvanirantaram kā.ā.1.18 ii. vastusattā — yathā cābhijāyate tiṣṭhati rūpamityatra bhaviturbhāvādanarthāntaratvam, evaṃ vijñāne'pi syāt abhi.bhā.92ka/1220
  5. = 'gro ba kṣaraṇam, gamanam — ataḥ paryāyākṣaraṇādakṣarāṇi kṣaraṇaṃ punargamanaṃ veditavyam abhi.sa.bhā.9ka/10
  6. pā. (vedā.) vivarttaḥ — tatra ādiḥ utpādaḥ, nidhanaṃ nāśaḥ, tadabhāvādanādinidhanam akṣaramiti akārādyakṣarasya nimittatvāt etenābhidhārūpeṇa vivartto darśitaḥ arthabhāvenetyādinā punarabhidheyavivarttaḥ ta.pa.184kha/85
  7. guṇaḥ — rang lus rab chod la/ bya yi nyis 'gyur sbyin par mdzod svadehasamutkṛttaṃ khagadviguṇamarpyatām a.ka.55.31; śata guṇam sū.a.143ka/20; dviguṇaṃ triguṇaṃ dānamānasatkāraṃ kṛtvā bo.bhū.77ka/89; guṇyaḥ — slar gnyis 'gyur bhūyo dviguṇyāḥ vi.pra.245ka/2.58
  8. āpattiḥ — gcig tu 'gyur ba ekatāpattiḥ ta.pa.138ka/727; udbhavaḥ — dbyen du 'gyur ba'i bzod pas mi bya'o na bhedodbhavakṣāntyā vi.sū.91ka/109; gamanam — 'dod chags dang bral bar 'gyur ba vairāgyagamanam śrā.bhū.15ka/35
  • vi.
  1. bhāvī — 'byung ba'am 'gyur ba ma.vyu.7422; bhāvinī — shAkya thub pa nyid du ni 'gyur ba/ kun mkhyen gyis bka' stsal bhāvinīṃ śākyamunitāṃ sarvajño'syāḥ samabhyadhāt a.ka.17.21; parivarti — cittasya laghuparivartitvāt abhi.sphu.166ka/906; pariṇāmikam — gtso bo las ni 'gyur ba pradhānātpariṇāmikam la.a.189kha/161; cañcalaḥ — dbang po 'gyur ba cañcalendriyaḥ śrā.bhū./189
  2. (u.pa.) karaḥ — grags par 'gyur ba yaśaskaraḥ jā.mā.122/71; prāgbhāraḥ — thams cad mkhyen pa nyid du 'gyur ba sarvajñatāprāgbhāraḥ ma.vyu.810
  • kṛ. bhavitavyam — na khalvadhyāropeṇa satyārthaviṣayeṇa bhavitavyaṃ pratibandhamantareṇeti vyavasthitametat pra.a.
  1. 1/21
  • pra. (anīyar) : myong bar 'gyur ba vedanīyaḥ abhi.sphu.112ka/801.0. kṣaraḥ — kṣarākṣarāsaṅganabhastalasthaḥ ra.vi.4.45; pariṇatam — samudāgamasādṛśyapariṇatapratyarthikatvaniṣyandaṃ pratītya vi.sū.80ka/97.'gyur ba na va.kā.kṛ. pariṇamat — zho nyid du 'gyur ba na dadhitvena pariṇamat a.bhā.239kha/806.'gyur bar bhavitum — na tābhyāmunnatirbhavitumarhati abhi.bhā.226.2/792.

{{#arraymap:'gyur ba

|; |@@@ | | }}