'jug pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'jug pa
*kri.
  1. (varta., gzhug pa bhavi., bcug pa bhūta., chug vidhau) i. prakṣipati — bum pa gcig gi nang du gzhug ekasmin ghaṭe prakṣipāmi vi.va.217ka/1.94; sthāpayati — mdun na 'don du gzhug purohitaṃ sthāpayiṣyati vi.va.210ka/1.84 ii. preraṇārthe : byed du 'jug kārayati pra.a.32ka/37; 'phrog tu 'jug pa hārayati bo.pa.5.104; 'dzin du 'jug pa grāhayati bo.bhū.67ka/79
  2. (varta., bhavi. ca; zhugs pa bhūta., zhugs vidhau) viśati — na hi nirgatya sāraṅgaḥ punarviśati vāgurām a.ka.10.82; praviśati — praviśatyebhiriti kṛtvā praveśaḥ abhi.sphu.232kha/1021; anupraviśati — kalpaśataṃ ca pūrvāntāparānto'nupraviśanti la.a.104ka/50; praviśate — grahaḥ praviśate rāṣṭre vyādhirbhavati dāruṇaḥ su.pra.38kha/73; krāmati — yathā tadanyaṃ deśaṃ tyajatyanyaṃ deśaṃ krāmati abhi.sphu.209ka/982; avakrāmati — yo hyātmadṛṣṭicarito bhavati, so'nātmākāreṇa niyāmamavakrāmati abhi.sphu.169ka/911; avakramati ma.vyu.6915; vicarati — g.yul ngor 'jug vicaratyanīke vi.va.202kha/1.77; gāhate — glang po dag ni mtshor 'jug pa sarasīṃ gāhate gajaḥ kā.ā.2.219; nags rnams dag tu 'jug gāhante gahanāni a.ka.50.32; avagāhate — sa tāṃ nadīmavagāhate śi.sa.48ka/45; avatarati — gang mdo sde la yang 'jug yatsūtre'vatarati sū.a.131kha/4; avatāro bhavati — ji ltar na bsgom pa de la 'jug kathaṃ tasyāṃ bhāvanāyāmavatāro bhavati abhi.bhā.244-3/894; praskandati — lakṣaṇaparicayajñāne cāsya buddhiḥ praskandati, na pratītyasamutpādāvinirbhāgalakṣaṇaparicaye la.a.80ka/27; varttate — yathā ca pradhānapuruṣau divi bhuvi cāntarikṣe ca sarvatra vyāpitayā varttete, na tathā vyaktaṃ varttate ta.pa.148ka/22; pravarttate — yadi viparyāsāt niyogaparādapi vacanānna pravarttate pra.a.6ka/8; saṃvartate — evameva mahāmate tathāgatānāṃ sarvabuddhadharmadeśanā nirvāṇapravāhānukūlā saṃvartate la.a.148kha/94; saṃpravartate — svavikalpakalpite hyarthe vikalpaḥ saṃpravartate la.a.177ka/140; abhipravartate — sarvaprapañcopaśamād bhrānto nābhipravartate la.a.167kha/122; anuvarttate — vyatītāhaṃkṛtirgrāhyo jñātā'dyāpyanuvarttate ta.sa.10kha/125; parivarttate — tatra āpaḥ, dārāḥ, sikatā, varṣā ityādāvasatyapi vastuto bhede bahutvasaṅkhyā parivarttate ta.pa.354kha/428; vivarttate — buddherviśiṣṭasaṃskāravaśādviśiṣyamāṇāḥ prajñādayo bodhaviśeṣā vivarttante pra.a.75ka/83; ālīyate — atha vālīyante upanibadhyante'smin sarvadharmāḥ kāryabhāvena yadvālīyate upanibadhyate kāraṇabhāvena sarvadharmeṣvityālayaḥ tri.bhā.149kha/36; niveśyate — sanniveśaviśeṣe ca kṣityādīnāṃ niveśyate ta.sa.68ka/634; abhisaṃyujyate — ye te sattvāstathāgatasya dharmaṃ bhāṣamāṇasya śṛṇvanti dhārayanti abhisaṃyujyante sa.pu. 48ka/85;
  • sa.
  1. praveśaḥ — grong du 'jug pa grāmapraveśaḥ śrā.bhū./38; lha'i gnas su 'jug pa'i sgo yang yin dvāraṃ praveśāya surālayasya jā.mā.387/227; agnijalapraveśādayaśca na hetuḥ svargasya abhi.bhā.
  2. 7; prapatanam — chu dang mer 'jug pa jalāgniprapatanam abhi.sphu.129kha/833; prakṣepaḥ — dong du 'jug pa gartaprakṣepaḥ vi.sū.17kha/20; gāhanam — chur 'jug pa jalagāhanam kā.ā.2.220; avagāhanam — asnānadivasādarvāksnāne abhiṣekeṇa cāvagāhanena vā vi.sū.44ka/55; vigāhanam — jakāraṃ parikīrtayato jagatsaṃsāraviśuddhivigāhanaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.274kha/353; ūḍhiḥ — grur 'jug pa jalayānauḍhiḥ vi.sū.34ka/43
  3. vṛttiḥ — 'jug pa ni 'jug pa'o vartanaṃ vṛttiḥ ra.vi.115kha/79; parivṛttiḥ — vipakṣapratipakṣalaghuparivṛttivijñaptiḥ abhi.sa.bhā.16kha/21; vartanam — acintyena prakāreṇa vartanaṃ vṛttiriti ra.vi.115kha/79; caritalābho daśasu dharmacariteṣu vartanāttasyāmeva sū.a. 256ka/175; avatāraḥ — pratyakṣādyavatāraśca bhāvāṃśo gṛhyate yadā vyāpārastadanutpatterabhāvāṃśe jighṛkṣite ta.sa.61ka/581; de bzhin gshegs pa'i yon tan dang ye shes bsam gyis mi khyab pa'i yul la 'jug pa bstan pa tathāgataguṇajñānācintyaviṣayāvatāranirdeśaḥ ka.ta.185; rnal 'byor la 'jug pa yogāvatāraḥ ka.ta. 4074; avataraṇam — sarvajñatāvihāragocarāvataraṇapratipatticittaḥ ga.vyū.380kha/90; niveśaḥ — abhiprete niveśārthaṃ buddheḥ śabdaḥ prayujyate anabhīṣṭavyudāso'taḥ sāmarthyenaiva siddhyati ta.sa.42kha/431; āveśaḥ — aho dhanārjanāveśaḥ saṃtoṣavirahānnṛṇām sarvāpavādasaṃvādo nindyānāṃ vipadāṃ padam a.ka.19. 14; samāveśaḥ — uṣṇasparśa iva śītamiti kutastena viṣayīkṛte viṣaye samāveśo viparyāsasya ta.pa.232ka/935; anupraveśaḥ — yathā yathā vineyānāṃ tattvamārgānupraveśaḥ sambhavī tathā tathā bhagavato deśanā pra.a.27kha/31; tatrānupraveśastadavabodhaḥ ma.bhā.3ka/1.7; pratipattiḥ— spyod pa la 'jug pa'i sa caryāpratipattibhūmiḥ bo.bhū.51ka/60; gatiḥ — shes pa 'jug pa'i yul yang brgya byin gyi mthus bsgribs pas śakraprabhāvācca samāvṛtajñānagativiṣayāḥ jā.mā.202/116; pracāraḥ — bālabuddhipracāreṇa ajñānāvṛtacetasā…yattu pāpaṃ kṛtaṃ mayā śi.sa.90ka/90; samantataḥ sarvathā asatpakṣe pracāranirodhāt bo.pa.5.3; prasthānam — zhes pa yul dang 'gal ba yi/ tshig gi 'jug pa iti deśavirodhinyā vācaḥ prasthānam kā.ā.
  4. 166; avakrāntiḥ — gotraṃ dharmādhimuktiśca cittasyotpādanā tathā dānādipratipattiśca nyāmāvakrāntireva ca sū.a.267kha/164; praṇayaḥ — chos min la 'jug pa'i mi dge ba adharmapraṇayāśivam jā.mā.310/180; praṇayanam — nāsatpathapraṇayane ramate mano me jā.mā.48/28
  5. pravṛttiḥ — anyātmā'vyavacchede pravṛttinivṛttyorabhāvaprasaṅgaḥ he.bi.142-5/67; saptasu mahāmate bhūmiṣu…pravṛttinivṛttisvasāmānyalakṣaṇaparicaya…bodhipākṣikadharmavibhāgaḥ kriyate mayā la.a. 140ka/86; anuvṛttiḥ — pratisaṃkhyāya bodhisattvakaraṇīyānuvṛttāvakaraṇīyanivṛttau ca pratisaṃkhyānabalasaṃgṛhītā prajñā bo.bhū.114ka/147
  6. = 'gro ba kramaṇam — tyajanakramaṇāt yathā tadanyaṃ deśaṃ tyajatyanyaṃ deśaṃ krāmati, evamayamānantaryamārgaṃ tyajati vimuktimārgaṃ krāmati abhi.sphu.209ka/982; prakramaṇam — yathāgatena mārgeṇa prakramaṇam abhi.bhā. 40ka/1023; prayāṇam ma.vyu.5117; praskandaḥ ma.vyu.6815
  7. avakrāntiḥ — mngal du 'jug pa garbhāvakrāntiḥ abhi.a.1.69; avakramaṇam — mngal du 'jug pa garbhāvakramaṇam vi.pra.61ka/4.107; ākrāntiḥ — lhums 'jug pa garbhākrāntiḥ ra.vi.125kha/107
  8. avatāraḥ — vāmanye bhāve bālabhāvo bhavati…kālkye bhāve pūrvoktavidhinā maraṇaṃ yātīti daśāvatāraḥ vi.pra.224kha/2.8
  9. avatāraṇam — samatikrāmaṇaṃ saṃsāraviṣayādavatāraṇaṃ buddhaviṣaye la.vi.203ka/307; avatāraṇā — nikṛṣṭamadhyottamadharmatāsthite sudeśanāvarjanatā'vatāraṇā… avatāraṇā śāsanābhyupagamanāt sū.a.143kha/21
  10. pravartanam — dānādiṣu sadā pravartanaṃ karma ma.ṭī.292kha/156; sambandhānubhavāpekṣajñeyajñānapravartanāditi hetuḥ ta.pa. 136kha/724; pravartanā — kathaṃ tarhi pravartanākāle tajjñānam pra.a.2kha/4; preraṇam — dhāraṇapreraṇakṣobhanirodhāścetanāvaśāḥ pra.vā.1.265; dhāraṇaṃ svecchāvṛttirviṣayeṣu nivarttanaṃ preraṇamabhimate pra.a.149kha/160; indriyāṇāṃ svaviṣaye…āyojanaṃ preraṇam ma.vṛ./90
  11. = kun tu spyod pa vṛttiḥ, caritam — anyavṛttyupalambhenetyādi anyeṣāṃ vṛttiḥ caritamiti yāvat ta.pa.108kha/668
  12. vartmaniḥ, o nī — samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ a.sā. 120ka/69;
  • pā.
  1. vṛttiḥ — pañca vṛttayaḥ lakṣaṇavṛttiḥ, avasthānavṛttiḥ, viparyāsavṛttiḥ, aviparyāsavṛttiḥ, prabhedavṛttiḥ (ca) abhi.sa.bhā.105ka/141; sū.a.200kha/102
  2. pā. prasthānam, bodhicittabhedaḥ — bodhicittaṃ dvividhaṃ vijñātavyaṃ samāsataḥ bodhipraṇidhicittaṃ ca bodhiprasthānameva ca bo.a.1.15
  3. ābhogaḥ — manaskārāścetasa ābhogaḥ ābhujanamābhogaḥ ālambane yena cittamabhimukhīkriyate tri.bhā.151ka/40
  4. (mī.da.) codanā — codanālakṣaṇo dharmaḥ codaneti kriyāyāḥ pravartakaṃ vacanamāhuḥ vā.ṭī.104kha/66;
  • ( vi.) avatārakaḥ — sa te kulaputra kalyāṇamitrajanakaḥ…sarvaguṇeṣu avatārakaḥ ga.vyū.344ka/418; pravarttakaḥ — codaneti kriyāyāḥ pravarttakaṃ vacanamāhuḥ ta.pa.215ka/900; o varttī — yadvā, varṇā eva viśiṣṭāḥ kramavarttino vākyam ta.pa.209kha/889;
  • kṛ.
  1. ( bhū.kā.kṛ.) vṛttaḥ — sarvaśabda iha dravyakārtsnye vṛtto, na tu prakārakārtsnye nyā.ṭī.39ka/31; pravṛttaḥ — na ca svaviṣaye pravṛttamanyaviṣayāpahāraṃ racayitumalam pra.a. 3ka/5; sampravṛttaḥ — tatraiva hi vivādo'yaṃ sampravṛttaḥ ta.sa.100ka/884; pravartitaḥ — śāśvataṃ hi sakartṛtvaṃ vādamātrapravartitam la.a.169ka/125; zhing nas zhing la 'jug pa'i chu dhārāṃ kṣetrāt kṣetrapravarttitām a.ka.41.49; gataḥ — anyatragatacitto'pi cakṣuṣā rūpamīkṣate pra.vā.2.175; prasthitaḥ — anyaḥ punastatprāptaye prasthito gacchatyeva bo.pa.1.16
  2. ( va.kā.kṛ.) pravarttamānaḥ — sa pravarttamāno nivarttamānaśca dharmo dharmiṇo'rthāntarabhūto vā syāt, anarthāntarabhūto vā ta.pa.153ka/30; niyojayamānaḥ — mitrasamamātmānaṃ sarvasattveṣu niyojayamānaḥ śi.sa.17ka/17; praviśantī — tasya mārge sūcīṃ dhyāyāt praviśantīṃ vahnirūpiṇīm he.ta.27kha/92.

{{#arraymap:'jug pa

|; |@@@ | | }}