'khor lo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'khor lo
# cakram i. rathādīnāmaṅgam — śakaṭacakram a.sā.246kha/240; akṣaḥ — athākṣamindriye nā dyūtāṅge karṣacakre vyavahāre kalidrume a.ko.3.3.222 ii. kumbhakāropakaraṇam — kumbhakāraḥ saḥ… śuṣkāṇi bhājanāni cakrādavatārayati vi.va.120ka/1.9; daṇḍāraḥ mi.ko.26kha iii. = dpung sainyam — dhvajinī vāhinī senā pṛtanā'nīkinī camūḥ varūthinī balaṃ sainyaṃ cakraṃ cānīkamastriyām a.ko.2.8.78 iv. = tshogs pa samudāyaḥ — 'khor lo can cākrikaḥ (cakreṇa samūhena caratīti) a.ko.2.8.97; saṅghaḥ — 'khor lo'i dbyen cakrabhedaḥ abhi.ko.4.101 v. cakrasadṛśākāraḥ — mgal me'i 'khor lo alātacakram ta.pa.197ka/110; 'khor lo'i rnam pa can gyi 'khrul pa cakrākārā bhrāntiḥ ta.pa.7kha/461 vi. cakrasadṛśavastu — chos kyi 'khor lo dharmacakram abhi.sphu.209kha/983; rgyu bas na 'khor lo caṅkramaṇāccakram abhi.bhā.982; tshangs pa'i 'khor lo brahmacakram abhi.sphu.209ka/982 vii. astraviśeṣaḥ — evaṃ śūlacakraśaraśaktiprabhṛtayaḥ sarve praharaṇāḥ ma.mū.211kha/230 viii. hastacihnaviśeṣaḥ — caṇḍālyā dakṣiṇe cakraṃ vāmena lāṅgalam he.ta.24kha/80 ix. sudarśanāstram — 'khor lo'i lag cakrapāṇiḥ (cakraṃ sudarśanāstraṃ pāṇau yasya) a.ko.1.1.15 x. śarīrasthaṣaṭcakreṣu ekam — iha śarīre ṣaṭ cakrāṇyādhārabhūtāni, catvāraḥ kāyā ādheyāḥ vi.pra.231ka/2.27; lte ba'i 'khor lo nābhicakram vi.pra.237kha/2.41; dra. 'khor lo lnga xi. pañcasu ṣaṭsu vā kuleṣu ekam — vairocanasya bhaveccakram he.ta.29ka/98; ṣaṭcakreṣu ṣaṭkulāni bhavanti yathāsaṃkhyam … nābhau pṛthivīcakre cakrakulaṃ bhavati vi.pra.231ka/2.28 xii. kālacakram — dus kyi 'khor lo'i dkyil 'khor kālacakramaṇḍalam vi.pra.29ka/4.1; vi.pra.30ka/4.2 xiii. nakṣatracakram — 'khor lo ni skar ma nyi shu rtsa bdun gyi tshogs cakraṃ saptaviṃśatinakṣatrasamūhaḥ vi.pra.184kha xiv. rāśicakram — lte ba'i pad+ma la rtsa bcu gnyis kyi bdag nyid can khyim gyi 'khor lo'o nābhikamale dvādaśanāḍyātmakaṃ rāśicakram vi.pra.249ka/2.63; golā — khyim gyi 'khor lo rāśigolā vi.pra.165ka xv. śubhacihnaviśeṣaḥ — cakrāṅkitaṃ kamalatulyaṃ pāṇiyugam rā.pa.238kha/135 xvi. aṣṭasu maṅgalacihneṣu ekam mi.ko.8kha; dra. bkra shis rtags brgyad
  1. cakrī, pañcamudrāsu ekā — cakrī kuṇḍalakaṇṭhī ca haste rucakamekhalā pañcabuddhaviśuddhyā ca etā mudrāḥ prakīrtitāḥ he.ta.5ka/12; vi.pra.161ka/3.125.
  2. = dkyil 'khor maṇḍalam — bzhin gyi 'khor lo/ bzhin gyi dkyil 'khor mukhamaṇḍalam ma.vyu.3940.

{{#arraymap:'khor lo

|; |@@@ | | }}