'khrug pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'khrug pa
* kri. (aka.; varta., bhavi.; bhūta. 'khrugs ) kupyati śi.sa.51kha/49; prakupyati — 'khrug par 'gyur prakupyati su.pra.38ka/72.
  • saṃ.
  1. kopaḥ — na kopāgniścitte jvalati hi dayātoyaśiśire jā.mā.311/181; a.śa.137ka/126; krodhaḥ — kopakrodhāmarṣaroṣapratighā ruṭkradhau striyau a.ko.1.7.26; prakopaḥ ma.vyu.2963.
  2. kṣobhaḥ — iha prathamaṃ pṛthvīdhātukṣobhaḥ vi.pra.161ka/3.125; abhi.bhā.70kha/1147; saṃkṣobhaḥ vi.sū.32kha/41; saṃrambhaḥ — parityaktakrodhasaṃrambhadoṣaḥ jā.mā.286/166; khedaḥ — thugs 'khrug pa cittakhedaḥ vi.pra.154ka/3.102.
  3. = g.yul yuddham, saṅgrāmaḥ — saṃhārastasya yuddhe vi.pra.241ka/2.50; a.ko.2.8.103; saṅgrāmaḥ mi.ko.44kha
  4. kalahaḥ — kalahaṃ vyupaśamayāmi yuddhaṃ nivārayāmi ga.vyū.53ka/146; ḍamaraḥ — 'khrug cing de bzhin dpung 'cha' 'thab pa dang ḍamarātha ḍimbāstatha vigrahāśca sa.pu.38ka/67; 'khrug pa dang nang 'khrug ḍimbaḍamaraḥ a.śa.63kha/55; dra. 'khrug long
  5. upāyāsaḥ — jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ bo.bhū.59ka/71; da.bhū.196ka/19.
  6. = khon du 'dzin pa upanāhaḥ — upanāhabahulaḥ śrā.bhū.186; 'khrug pa dang ldan pa upanāhī śrā.bhū.188.

{{#arraymap:'khrug pa

|; |@@@ | | }}