'od byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'od byed pa
* vi. prabhaṅkaraḥ — sngon gyi mi mchog'od byed pa purimā narottamāḥ…prabhaṅkarāḥ rā.pa.244kha/143; dus kyi tha mar rdzogs sangs rgyas/ /'jig rten mgon po 'od byed pa// yugādhame'bhisaṃbuddho lokanātho prabhaṅkaraḥ ma.mū.190ka/125; prabhākarī — rdo rje 'od byed pa zhes bya ba'i ting nge 'dzin la snyoms par zhugs nas vajraprabhākarīṃ nāma samādhiṃ samāpadya sa.du.114kha/188;
  • pā.
  1. prabhākarī, tṛtīyā bodhisattvabhūmiḥ — sa ni bcu ste/ rab tu dga' ba dang'od byed pa dangchos kyi sprin no// bhūmayo daśa—pramuditā…prabhākarī…dharmameghā ca ma.ṭī.236kha/75; byang chub sems dpa'i sa 'od byed pa 'di la gnas pa'i byang chub sems dpa'i asyāṃ prabhākaryāṃ bodhisattvabhūmau sthitasya bodhisattvasya da.bhū.201ka/22
  2. prabhākaraḥ, samādhiviśeṣaḥ — 'od byed ces bya ba'i ting nge 'dzin prabhākaro nāma samādhiḥ kā.vyū.221kha/284
  3. prabhaṅkarā*, raśmiviśeṣaḥ — 'od zer 'od byed ces bya rab gtong zhing/ /rdul dang mun pa thams cad bsal byas te// raśmi pramuñci prabhaṅkaranāmā yā…sarvarajaṃ ca tamaṃ ca hanitvā śi.sa.178kha/177;
  • nā.
  1. = nyi ma bhāskaraḥ, sūryaḥ — de nas lam ring gis dub cing/ /yongs ngal dal bu dal bu yis/ /skom pas yongs gdungs long ba bzhin/ /'od byed ri las lhung bar gyur// atha dūrādhvasantaptaḥ pariśrāntaḥ śanaiḥ śanaiḥ nipapātācalādandhastṛṣṇārta iva bhāskaraḥ a.ka.166kha/19.33
  2. prabhākaraḥ, pratyekabuddhaḥ — 'di lta ste/ spos kyi ngad ldang dang'od byed dangnor lha dang/ de dag dang gzhan yang rang sangs rgyas tadyathā—gandhamādanaḥ…prabhākaraḥ…vasuśceti etaiścānyaiśca pratyekabuddha(–) ma.mū.99ka/9
  3. udyotakaraḥ, tīrthikācāryaḥ — de bzhin du tshad ma gzhan 'od byed pas bstan pa ni tathā aparāṇyuddyotakaroktāni pramāṇāni ta.pa.168ka/55;
  • saṃ.
  1. = 'od zer karaḥ, kiraṇaḥ — 'ded byed 'od byed nam mkha' 'jal/ /phyogs 'gro 'od 'gro chu 'thung phod/ /gsal ba 'od byed kiraṇosramayūkhāṃśugabhastighṛṇipṛśnayaḥ bhānuḥ karaḥ a.ko.135kha/1.3.33; tamaḥ kṛṇātīti karaḥ kṝ hiṃsāyām a.vi.1.3.33
  2. = gser rukmam, svarṇam — mdog ldan 'od byed 'dzam bu yi/ /chu bo'i gser dang rkang brgyad mo// kāñcane rukmaṃ kārtasvaraṃ jāmbūnadamaṣṭāpado'striyām a.ko.201ka/2.9.95; rocate iti rukmam ruca dīptau a.vi.2.9.95
  3. jyotiṣkaraḥ, puṣpabhedaḥ ma.vyu.6196 (88ka).

{{#arraymap:'od byed pa

|; |@@@ | | }}