'od can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'od can
* saṃ.
  1. = skar ma bham — mi ltung 'gro byed 'od can dang/ /skar ma dkar po 'phur byed mo// nakṣatramṛkṣaṃ bhaṃ tārā tārakā'pyuḍu vā striyām a.ko.134kha/1.3.21; bhā asyāstīti bham a.vi.1.3.21
  2. = ldong ros golā, manaḥśilā mi.ko.57kha;
  • nā.
  1. = nyi ma bhānuḥ, sūryaḥ — nyi ma 'od 'gyed bsten bya dang/ /mi sbyin skyes dang bcu gnyis bdag/ … 'od can sūrasūryāryamādityadvādaśātmadivākarāḥ … bhānuḥ a.ko.135kha/1.3.31; bhātīti bhānuḥ bhā dīptau a.vi.1.3.31
  2. = gza' pa sangs uśanāḥ — dkar po snyan dngags lha min bla/ /'od can pa sangs snyan dngags bu// śukro daityaguruḥ kāvya uśanā bhārgavaḥ kaviḥ a.ko.1.3.25; daityebhyaḥ puṣṭiṃ vaṣṭi kāmayate uśanāḥ vaśa kāntau ayaṃ śabdaḥ sāntaḥ a.vi.1.3.25;

{{#arraymap:'od can

|; |@@@ | | }}