'od gsal

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'od gsal
* vi. bhāsvaraḥ — rang bzhin gyis 'od gsal ba'i sems/ /gnyis ka'i rnam pas rnyog med pa// prakṛtyā bhāsvare citte dvayākāra(ā)kalaṅkite ta.sa.129ka/1104; prabhāsvaraḥ — sems ni rtag tu rang bzhin 'od gsal 'dod// mataṃ ca cittaṃ prakṛtiprabhāsvaraṃ sadā sū.a.188kha/86; chos rnams rang bzhin 'od gsal ba/ /gdod nas dag pa nam mkha' bzhin// prakṛtiprabhāsvarā dharmāḥ suviśuddhā nabhaḥsamāḥ gu.sa.95ka /9; 'bar ba ni 'od gsal ba'o// ujjvalāḥ prabhāsvarāḥ bo.pa.61ka/25;
  • saṃ.
  1. ābhāsaḥ — de bzhin sems kyi 'od gsal rtog pa yi/ /sgom pa'i thabs rnams dag gis mi mthong ste tadvaccittābhāso na dṛśyate kalpabhāvanopāyaiḥ vi.pra.110ka/1, pṛ.6; pratibhāsaḥ — rnal 'byor pa rnams kyi rang gi sems kyi 'od gsal mngon sum du nam mkha' la snang ba pratyakṣaḥ svacittapratibhāso yogināṃ gagane pratibhāsate vi.pra.143kha/1, pṛ.42; dīptiḥ — shes rab ni shes bya'i de kho na nyid dam pa'i mun pa sel ba nye bar gnas pa'i phyir 'od gsal ba dang chos mtshungs so// paramajñeyatattvāndhakāravidhamanapratyupasthānatayā prajñāyā dīptisādharmyam ra.vyā.106ka/58
  2. = 'od gsal nyid prabhāsvaratā — sems de rang bzhin 'od gsal bas na nyon mongs ngo bo med gzigs pas// taccittaprakṛtiprabhāsvaratayā kleśāsvabhāvekṣaṇāt ra.vyā.81kha/14
  3. ābhāsvaraḥ, ābhāsvareṣu devaḥ/devaputraḥ — 'thab bral dang'od gsal dang'og min gyi lha yāmāḥ…ābhāsvarāḥ…akaniṣṭhāśca devāḥ a.sā.141kha/81; lha'i dbang po brgya byin dang lha'i bu rab 'thab bral dang'od bkod pa dang 'od gsal ba dang'og min pa śakraśca devānāmindraḥ suyāmaśca…prabhāvyūhā (haścā)bhāsvaraśca…akaniṣṭhaśca la.vi.26kha/31
  4. = 'od aṃśuḥ ma.vyu.3037 (54ka)
  5. = ru rta bhāsvaram, kuṣṭham mi.ko.57kha;
  • nā. ābhāsvarāḥ
  1. rūpadhātau sthānam/devanikāyaḥ — de la bsam gtan dang po ni tshangs ris rnams danggnyis pa ni'od gsal rnams so// … de ltar na gnas bcu bdun po 'di dag de na gnas pa'i sems can rnams dang bcas pa ni gzugs kyi khams yin no// tatra prathamadhyānam—brahmakāyikāḥ…dvitīyam…ābhāsvarāḥ… ityetāni saptadaśa sthānāni rūpadhātuḥ saha tannivāsibhiḥ sattvaiḥ abhi.bhā.109ka/382; 'og min dang'od gsal ba dangtshangs ris zhes bya ba ni gzugs bcu drug go// akaniṣṭhāḥ… ābhāsvarāḥ…brahmakāyikā iti ṣoḍaśa rūpāḥ vi.pra.168kha/1.15; steng du 'gro ba gang yin pa de dag ni/ rgyal chen bzhi'i ris rnams dang'od gsal rnams dang'og min gyi lha rnams kyi bar du song nas yā upariṣṭādgacchanti, tāścāturmahārājikān…ābhāsvarān…akaniṣṭhān devān gatvā a.śa.4ka/5; sems can phal cher 'od gsal gyi lha'i ris su skye bar 'gyur yadbhūyasā sattvā ābhāsvare devanikāya upapadyante abhi.sphu.93kha/770
  2. gaṇadevatā — nyi ma sna tshogs nor lha dang/ /dga' ldan dang ni 'od gsal rlung/ /phreng chen grub pa drag po ste/ /de rnams tshogs pa'i lha rnams so// ādityaviśvavasavastuṣitābhāsvarānilāḥ mahārājikasādhyāśca rudrāśca gaṇadevatāḥ a.ko.127kha/1.1.10; ābhāsante iti ābhāsvarāḥ bhāsṛ dīptau te catuḥṣaṣṭiḥ a.vi.1.1.10;

{{#arraymap:'od gsal

|; |@@@ | | }}